Saturday, March 1, 2014

Setubandham-25

सेतुबन्धम्-२५

इअ जाहे भण्णन्तं ण चल‍इ चिन्ताभरोसिअन्तसरीरम् ।
आ‍अड्ढणणिच्चेट्ठं पङ्कक्खुत्तं व ग‍अकुलं क‍इसेण्णम् ॥ ३-५१ ॥
तो फुडसद्दुद्धा‍इअअणदवभरिअगिरिकंदरा‍आरमुहो ।
 रिउविक्कममसहन्तो जम्प‍इ वाणरव‍ई पुणो वि हसन्तो ॥ ३-५२ ॥
[ इति यदा प्रभण्यमानं न चलति चिन्ताभरावसीदच्छरीरम् ।
  आकर्षणनिश्चेष्टं पङ्कमग्नमिव गजकुलं कपिसैन्यम् ॥
  ततः स्पुटशब्दोद्धावितवनदवभृतगिरिकन्दराकारमुखः ।
  रिपुविक्रममसहमानो जल्पति वानरपतिः पुनरपि हसन् ॥]
Even when thus being told when the army of monkeys does not move heavy with worries like the horde of elephants which are immobile stuck in morass, then Sugriva, the chief of monkeys who is not able to tolerate the prowess of the enemy and whose mouth looked like a mountain cave having a forest fire which has spread due to a loud sound, speaks again smilingly.

इअ अत्थिरसामत्थे अण्णस्स वि परिआणम्मि को आसङ्घो ।
तत्थ वि णाम दहमुहो तस्स ठिओ एस पडिअहडो मज्झ भुओ ॥ ३-५३ ॥
[ इत्यस्थिरसामर्थ्येऽन्यस्यापि परिजने कोऽध्यवसायः (आसङ्गः) ।
  तत्रापि नाम दशमुखस्तस्य स्थित एष प्रतिभटो मम भुजः ॥]
If (my) supporters display weakness where is the question of support from someone else? Against Ravana, the ten-headed this shoulder of mine is there to fight him.  

अवहोआसम्मि महं हत्थ‍अलाह‍अदलन्तपत्थिअसलिलो ।
जा ण णिअत्त‍इ उअही बोलीणं ताव हो‍उ वाणरसेण्णम् ॥ ३-५४ ॥
[ उभयावकाशे मम हस्ततलाहतदलत्प्रस्थितसलिलः ।
  यावन्न निवर्तते उदधिर्व्यतिक्रान्तं तावद्भवति वानरसैन्यम् ॥]
As the ocean parts into two when I thrash the water with my palms, even before the parts meet the army of monkeys will cross the ocean (on land in the separated space). [The force of my shoulders slapping the ocean will be so high that the ocean will part into two and you can all walk across!]

अहिआणं तोसिहरे धरिअं मल‍अगिरिणो हसन्तो सिहरे ।
गुरुभरविस‍अंसेणं णेज्जामि भुएण जो‍अणस‍अं सेणम् ॥ ३-५५ ॥
[ अहितानां तोषहरे धृतां मलयगिरेर्हसन्शिखरे ।
  गुरुभरविषमांसेन नयामि भुजेन योजनशतं सेनाम् ॥]
I shall smilingly carry for a hundred yojanas (my) army which is stationed at the peak of Malaya mountain which destroys the joy of (our) enemies, on my shoulders slightly bent due to the heavy weight (of the army).

समुहमिलिएक्कमेके को इर आसण्णसंस‍अम्मि सहाओ ।
जाव ण दिज्ज‍इ दिट्ठी का‍अव्वं दाव होइ चिरणिव्वूढम् ॥ ३-५६ ॥
[ संमुखमिलितैकैकस्मिन्कः किलासन्नसंशये सहायः ।
  यावन्न दीयते दृष्टिः कर्तव्यं तावद्भवति चिरनिर्व्यूढम् ॥]
Who is going to help when adversity faces (me), one on one? So long as I do not face it squarely will the job be ever got done?
- - - - 

No comments:

Post a Comment