Saturday, April 5, 2014

Setubandham-30

सेतुबन्धम्-३०

किं अ‍इराएण इमा अमग्गसमरसुहचिन्तिअकहाहि क‍आ ।
पहरिसपणामिअमुही गोत्तक्खलणविमण व्व दे ज‍अलच्छी ॥ ४-३१ ॥
[ किमतिरागेणेयममार्गसमरसुखचिन्तितकथाभिः कृता ।
  प्रहर्षप्रणामितमुखी गोत्रस्खलनविमना इव जयलक्ष्मीः ॥]
Goddess of Victory may get disinterested in you if you display your vanity through stories of unmanly ways of fighting just like a woman, who happily comes to her man with her head bent and who would get offended when she hears her rival’s name mentioned by her man due to a slip. (Do not indulge in vain gossip of glory without appropriate action.)

मा रज्जह रहस च्चिअ चन्दस्स वि दाव कुमुअवणणिप्फण्णो ।
दूरं णिव्वलिअगुणो एक्करसस्स कमलेसु विद्दाइ जसो ॥ ४-३२ ॥
[ मा रज्यत रभस एव चन्द्रस्यापि तावत्कुमुदवननिष्पन्नम् ।
  दूरं निर्वलितगुणो एकरसस्य कमलेषु विद्राति यशः ॥]
Do not indulge solely in haste. The fame of moon arising solely out of its beneficial effect on blue lotuses gets diluted because of its adverse effect on red lotuses.  


किं अप्पणा परिअणो परस्स ओ परिअणेण दे पडिवक्खो ।
सोह‍इ पत्थिज्जन्तो जिआहिमाणस्स किं ज‍अम्मि वि ग‍इणम् ॥ ४-३३ ॥
[ किमात्मना परिजनः परस्य उत परिजनेन ते प्रतिपक्षः ।
  शोभते प्रार्थ्यमानो जिताभिमानस्य किं जयेऽपि ग्रहणम् ॥]
Should one personally attack the followers of the opponent or should one’s followers attack the opponent? Which is appropriate? In the former option, of what value is victory? ( It is better for Sugriva not to directly engage in a battle with the enemy.)

हणुमन्ता‍इसएणं हणुमन्तमुहाण वाणराण अ व‍इणा ।
धीर अणिव्वलिअजसं का‍अव्वं किं तुमे वि मारुइसरिसम् ॥ ४-३४ ॥
[ हनुमदतिशयितेन हनुमन्मुखानां वानराणां च पत्या ।
  धीर अनिर्वलितयशः कर्तव्यं किं त्वयापि मारुतिसदृशम् ॥]
O brave one! Do you, being the leader of chief monkeys like Hanuman, have to accomplish something that out does what Hanuman accomplished with his fame unblemished? (You do not have to.)

कह तम्मि वि लाइज्ज‍इ जम्मि अ‍इण्णप्फला अदूरपसरिआ ।
पडिअम्मि दुमे व्व ल‍आ स च्चिअ अण्णं पुणो वि लग्ग‍इ आणा ॥ ४-३५ ॥
[ कथं तस्मिन्नपि लाग्यते यस्मिन्नदत्तफला अदूरप्रसृता ।
  पतिते द्रुम इव लता सैवान्यं पुनरपि लगत्याज्ञा(‘पुनर्विलगति’ वा) ॥
How can an order be given to a person by whom a job entrusted (earlier) did not yield far reaching results? A creeper seeks another tree again if the tree which it had entwined falls down.

हन्तुं विमग्गमाणो हन्तुं तुरिअस्स अप्पणा दहव‍अणम् ।
किं इच्छसि का‍उं जे पव‍अव‍इ पि‍अं ति विप्पिअं रहुव‍इणो ॥ ४-३६ ॥
[ हन्तुं विमृग्यन् हन्तुं त्वरितस्यात्मना दशवदनम् ।
  किमिच्छसि कर्तुं यत्प्लवगपते प्रियमिति विप्रियं रघुपतेः ॥]
O Chief of monkeys! In your desire to do something to please Rama why do you want to do the opposite by wanting to kill Ravana the ten-headed while Rama himself is eager to kill him?

इअ णिअमिअसुग्गीवो रामन्तेण वलिओ पिआमहतण‍ओ ।
परिमट्ठमेरुसिहरो सूराहिमुहो व्व पल‍अधूमुप्पीडो ॥ ४-३७ ॥
[ इति नियमितसुग्रीवो रामान्तेन वलितः पितामहतनयः ।
  परिमृष्टमेरुशिखरः सूर्याभिमुख इव प्रलयधूमोत्पीडः ॥]
Having thus restrained Sugriva,  Jambavan son of Brahma moved away from Rama’s side and faced him in the manner the swarm of smoke at the time of pralaya faces the sun after splashing the peak of Meru mountain.

जप्प‍इ अ किरणपम्हलफुरन्तदन्तप्पहाणिहाओत्थ‍इअम् ।
विण‍अपण‍अं वहन्तो समुहाग‍अधवलकेसरसडं व मुहम् ॥ ४-३८ ॥
[ जल्पति च किरणपक्ष्मलस्फुरद्दन्तप्रभानिघातावस्तृतम् ।
  विनयप्रणतं वहन्संमुखागतधवलकेसरसटमिव मुखम् ॥]
Jambavan, ,speaks to Rama while his face bent low with humility is illuminated by his radiant teeth, it  looks as if his manes have come in front of his face.

रक्खिज्ज‍इ तेल्लोक्कं पल‍असमुद्दविहुरा धरिज्ज‍इ वसुहा ।
उअरद्धन्तपहुत्ते विमुहज्ज‍इ सा‍अरे त्ति विम्ह‍अणिज्जम् ॥ ४-३९ ॥
[ रक्ष्यते त्रैलोक्यं प्रलयसमुद्रविधुरा ध्रियते वसुधा ।
  उदरार्धान्तप्रभूते विमुह्यते सागर इव विस्मयनीयम् ॥]
You are the protector of the three worlds. You bear the burden of this earth at the time of pralaya when the earth goes under the oceans. It is indeed strange that you are getting diffident at the ocean which goes inside half of your stomach.

धणुवावारस्स रणे कुविअक‍अन्तणिमिसन्तरणिहस्स तुहम् ।
फुडविज्जुविलसिअस्स व आरम्भो च्चिअ ण हो‍उ किं अवसाणम् ॥ ४-४० ॥
[ धनुर्व्यापारस्य रणे कुपितकृतान्तनिमेषान्तरनिभस्य तव ।
  स्फुटविद्युद्विलसितस्येवारम्भ एव न भवति किमवसानम् ॥]
As you destroy the enemies within a blink of your getting angry, there is no need for starting of the lightening-quick activity for your bow  and where is the question of ending of the activity?
- - - - 

No comments:

Post a Comment