Saturday, April 19, 2014

Setubandham-32

सेतुबन्धम्-३२

ताव अ सहसुप्पण्णा णवा‍अवालिद्धकसणमिहिआ‍अम्बा ।
म‍उलप्पहाणुवुद्धा आढत्ता दीसिउं णिसिअरच्छाया ॥ ४-५१ ॥
[ तावच्च सहसोत्पन्ना नवातपाश्लिष्टकृष्णमेघिकाताम्रा ।
  मौलिप्रभानुविद्धा आरब्धा द्रष्टुं निशिचरच्छाया ॥]
In the mean time shadow-like forms of rakshasas suddenly started to appear with a halo around their heads which had copper edges like dark clouds embraced by the early morning sun. 

तो गमणवेअमारुअमुहलपडद्धन्तणहणिरा‍इअजलए ।
पेच्छन्ति रविअरन्तरघोलाविअपिहुलविज्जुले र‍अणिअरे ॥ ४-५२ ॥
[ ततो गमनवेगमारुतमुखरपटार्धान्तनभोनिरायतजलदान् ।
  प्रेक्षन्ते रविकरान्तरघूर्णितपृथुलविद्युतो रजनीचरान् ॥]
Then they saw rakshasas who had cut asunder the clouds by their garments which were making sound due to the speed of their travel and who looked like heavy lightening strikes mixed with sun’s rays.[ The imagery is complex and contrived.] 

तो णह‍अलावडन्त पल‍उप्पा‍अ व्व णिसिअरे अहिलेउम् ।
उण्णामिअगिरिसिहरं चलिअं महिमण्डलं व वाणरसेण्णम् ॥ ४-५३ ॥
[ ततो नभस्तलावपततः प्रलयोत्पातानिव निशिचरानभिलवितुम् ।
उन्नामितगिरिशिखरं चलितं महीमण्डलमिव वानरसैन्यम् ॥]
The army of monkeys moved lifting mountain peaks as if the earth itself had moved to cut through the rakshasas who were descending from the sky like calamities which occur during the great annihilation.

ओसुम्मन्तजलहरं विसमट्ठिअक‍इबलवलन्तालोअम् ।
दीस‍इ भमन्तविहडं थाणप्फिडिअसिढिलं पडन्तं व णहम् ॥ ४-५४ ॥
[ अवपात्यमानजलधरं विषमस्थितकपिबलवलदालोकम् ।
  दृश्यते भ्रमद्विह्वलं स्थानस्फेटितशिथिलं पतदिव नभः ॥]
With clouds being felled down while the monkeys placed at uneven places were turning round (to avoid being felled down), (when rakshasas came down) it looked as if the sky itself was falling turning round having been displaced from its normal position. ( A highly exaggerated unrealistic picture.) 

णवरि अ लङ्कादिट्ठो दिट्ठसहाओ विहीसणो मारुइणा ।
णीअमेऊण क‍इबलं बीओदन्तो व्व राहवस्स उवणिओ ॥ ४-५५ ॥
[ अनन्तरं च लङ्कादृष्टो दृष्टस्वभावो विभीषणो मारुतिना ।
  नियम्य कपिबलं द्वितीयोदन्त इव राघवस्योपनीतः ॥]
Then Hanuman who had seen Vibhishana in Lanka and whose nature he was aware of controlled the army of monkeys and brought him near Rama as if he was the second instant of news (about Sita)

चलणोण‍अणिहुअस्स अ माणेण व कर‍अलेण से रहुव‍इणा ।
 उण्णामिअं णणु सिरं जा‍अं रक्खस‍उलाहि दूरब्भहिअम् ॥ ४-५६ ॥
[ चरणावनतनिभृतस्य च मानेनेव करतलेनास्य रघुपतिना ।
  उन्नामितं ननु शिरो जातं राक्षसकुलाद्दूराभ्यधिकम् ॥]
 While Rama lifted by his palm the head of Vibhishana who had bowed to his feet humbly, it got removed far from the dynasty of rakshasas. ( the very fact of Rama lifting his head made Vibhishana far removed from the rakshasa dynasty.]  

ववसिअणिवेइअत्थो सो मारुइलद्धपच्च‍आगाहरिसम् ।
सुग्गीवेण उरत्थलवणमालामलिअमहुअरं उवऊढो ॥ ४-५७ ॥
[ व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम् ।
  सुग्रीवेणोरःस्थलवनमालामृदितमधुकरमुपगूढः ॥]
Vibhishana, after having been informed of the purpose of Rama’s endeavour was embraced by Sugriva who was happy to trust (Vibhishana) because of the prior information given by Hanuman, while the bees in the garland of forest flowers worn on the chest (by Sugriva) got pressed due to the tight embrace. 

तो जम्पइ रहुतणओ सम‍अं दससु दिसामुहेसु किरन्तो ।
प‍अ‍इसुक‍अस्स धवलं णीसन्दं व हिअ‍अस्स दन्तिज्जोअम् ॥ ४-५८ ॥
[ ततो जल्पति रघुतनयः समकं दशस्वपि दिङ्मुखेषु किरन् ।
  प्रकृतिसुकृतस्य धवलं निःस्यन्दमिव हृदयस्य दन्तोद्द्योतम् ॥]
Then Rama speaks spreading the radiance of his teeth in all the ten directions at once which looked like the white sap of his naturally pure heart.

ठाणं दवग्गिभीआ वणम्मि वणहत्थिणि व्व परिमग्गन्ती ।
पेच्छ‍ह लद्धासा‍आ मोत्तुं रक्खस‍उलं ण इच्छ‍इ लच्छी ॥ ४-५९ ॥
[ स्थानं दवाग्निभीता वने वनहस्तिनीव परिमृग्यन्ती ।
  पश्यत लब्धास्वादा मोक्तुं राक्षसकुलं नेच्छति लक्ष्मीः ॥]
Look, Goddess of royalty- rajyalakshmi- after having tasted the comforts does not want to leave the dynasty of rakshasas just like a wild elephant terrified by a forest fire seeks a safe place in the forest itself. [ She will reside in Vibhishana after Ravana is killed.]

णज्ज‍इ विहीसण तुहं सोम्मसहावपरिवड्ढिअं विण्णाणम् ।
दिट्ठिविसेहि व अम‍अं उअहिस्स णीसा‍अरेहि अविद्दविअम् ॥ ४-६० ॥
[ ज्ञायते विभीषण तव सौम्यस्वभावपरिवर्धितं विज्ञानम् ।
  दृष्टिविषैरिवामृतमुदधेर्निशाचरैरप्यविद्रावितम् ॥]
O Vibhishana! I find your wisdom nurtured by your gentle nature unaffected by the rakshasas (with whom you have lived) like the ambrosia of the ocean which remains un-affected by the snakes (which live in the ocean).
- - - -  

No comments:

Post a Comment