Saturday, April 12, 2014

Setubandham-31

सेतुबन्धम्-३१

णिब्बुब्भ‍इ पल‍अभरो तीर‍इ वलवामुहाणलो वि विसहिउम् ।
दिण्णं जेणेअ तुमे कह काहि‍इ सा‍अरो तहिं चिअ धीरम् ॥ ४-४१ ॥
[ निरुह्यते प्रलयभरस्तीर्यते वडवामुखानलोऽपि विसोढुम् ।
  दत्तं येनैव त्वया कथं करिष्यति सागरस्तस्मिन्नेव धैर्यम् ॥]
The courage endowed to the ocean by Rama (as Vishnu) enables the ocean to withstand the rigours of pralaya and enables it to withstand the Vadava fire. How is it that the ocean is behaving with Rama like this (by not co-operating with him in crossing the ocean)?

तो पा‍अडदोव्वल्लं पम्हट्ठपिआप‍ओहरफरिससुहम् ।
वच्छं तमालणीलं पुणो पुणो वामकर‍अलेन मलेन्तो ॥ ४-४२ ॥
उअहिस्स जसेण जसं धीरं धीरेण गरुअ‍आ‍इ गरुअ‍अम् ।
रामो वि थि‍ईअ ठि‍इं भण‍इ रवेण अ रवं समुप्फुन्दन्तो ॥ ४-४३ ॥
[ ततः प्रकटदौर्बल्यं प्रस्मृतप्रियापयोधरस्पर्शसुखम् ।
  वक्षस्तमालनीलं पुनः पुनर्वामकरतलेन मृद्नन् ॥
  उदधेर्यशसा यशो धैर्यं धैर्येण गुरुतया गुरुताम् ।
  रामोऽपि स्थित्या स्थितिं भणति रवेण च रवं समाक्रामन् ॥]
Then Rama, while  outdoing the ocean in matters of fame, courage, heaviness, stature and speed, said touching repeatedly with his left hand his chest which was green in colour like tamala tree, which betrayed weakness and which had forgotten the pleasure of touching the breasts of his beloved.

दुत्तारम्मि समुद्दे क‍इलोए विमुहिए ममम्मि विसण्णे ।
हरिव‍इ तुमे च्चिअ इमा दुव्वोज्झा वि अवलम्बिआ कज्जधुरा ॥ ४-४४ ॥
[ दुस्तारे समुद्रे कपिलोके विमुग्धे मयि विषण्णे ।
  हरिपते त्वय्येवेयं दुर्वाह्याप्यवलम्बिता कार्यधुरा ॥]
“O Chief of the monkeys! While the monkeys are dismayed about the un-negotiable ocean and I am feeling dejected, the responsibility of crossing the ocean although quite difficult to  carry out falls on you. 


धीराहि सारगरुअं अलङ्घणिज्जाहि सास‍असमुज्जोअम् ।
रिच्छाहि वाहि व‍अणं र‍अणं र‍अणा‍अराहि व समुच्छलिअम् ॥ ४-४५ ॥
[ धीरात्सागरगुरुकमलङ्घनीयाच्छाश्वतिकयश उद्द्योतम् ।
  ऋक्षाधिपाद्वचनं रत्नं रत्नाकरादिव समुच्छलितम् ॥]
Words as weighty as that of an ocean and which bring permanent fame have dazzled forth from the brave chief of bears, Jambavan, like a gem comes out of the ocean which cannot be crossed.

जत्थ परमत्थगरुआ ण होन्ति तुम्हारिसा थिरववट्ठम्भा ।
महिहरमुक्क व्व मही अत्था‍अ‍इ तत्थ वित्थरा कज्जधुरा ॥ ४-४६ ॥
[ यत्र परमार्थगुरवो न भवन्ति युष्मादृशाः स्थिरव्यवष्ठम्भाः ।
  महीधरमुक्तेव मही अस्तायते तत्र विस्तृता कार्यधुरा ॥]
The responsibility of accomplishing a job gets weakened in the absence of people like you in the manner  the earth would be without mountains.

पडिवत्तिमेत्तसारं कज्जं थोआवसेसिअं मारुइणा ।
संप‍इ जो च्चेअ उरं देइ पवङ्गाण पि‍अ‍इ सो च्चेअ जसम् ॥ ४-४७ ॥
[ प्रतिपत्तिमात्रसारं कार्यं स्तोकावशेषितं मारुतिना ।
  संप्रति य एव उरो ददाति प्लवगानां पिबति स एव यशः ॥]
With Hanuman having accomplished the essential job of locating Sita leaving a small portion to be completed, any one (among you) of the monkeys who can thrust forth his chest (for completing the job) drinks (the cup of) fame.

ता सव्वे च्चिअ सम‍अं दुत्तारं पि हणुमन्तसुहवोलीणम् ।
अब्भत्थेम्ह सुरासुरणिव्वूढब्भत्थणा‍अरं म‍अरहरम् ॥ ४-४८ ॥
[ तावत्सर्व एव समं दुस्तारमपि हनूमत्सुखव्यतिक्रान्तम् ।
  अभ्यर्थयामः सुरासुरनिर्व्यूढाभ्यर्थनादरं मकरगृहम् ॥]
Let us all together request the ocean, the abode of crocodiles, which (in the past) has agreed to the request of suras and asuras (at the time of churning of the ocean) and which although difficult to cross has been easily crossed by Hanuman.

अह णिक्कारणगहिअं मए वि अब्भत्थिओ ण मोच्छिहि धीरम् ।
दिट्ठिं पाडेइ जहिं दिट्ठिविसो तं पुणो ण पेच्छ‍इ बि‍इओ ॥ ४-४९ ॥
[ अथ निष्कारणगृहीतं मयाप्यभ्यर्थितो न मोक्ष्यति धैर्यम् ।
  तत्पश्यत व्यतिक्रान्तं विधुतोदधियन्त्रणं स्थलेन कपिबलम् ॥]
If the ocean does not overcome its unjustified courage ( in not acceding to my request) you will see that the army of monkeys marches across on land with the ocean blown away.

जत्थ महं पडिउत्थो वसिहि‍इ अण्णस्स कह तहिं चिअ रोसो ।
दिट्ठिं पाडेइ जहिं दिट्ठिविसो तं पुणो ण पेच्छ‍इ वि‍इओ ॥ ४-५० ॥
[ यत्र मम पर्युषितो वत्स्यत्यन्यस्य कथं तस्मिन्नेव रोषः ।
  दृष्टिं पातयति यत्र दृष्टिविषस्तं पुनर्न पश्यति द्वितीयः ॥]

How can someone else’s anger dwell on a thing where my anger has dwelt? When a serpent whose glare itself acts as poison looks at something, another snake will not look at the same thing. 
- - - - 

No comments:

Post a Comment