Saturday, April 26, 2014

Setubandham-33

सेतुबन्धम्-३३

सुद्धसहावेण फुडं फुरन्तपज्जत्तगुणमहूहेण तुमे ।
चन्देण च णिअ‍अमओ कलुसो वि पसाहिओ णिसा‍अरवंसो ॥ ४-६१ ॥
[ शुद्धस्वभावेन स्फुटं स्फुरत्पर्याप्तगुणमयूखेन त्वया ।
  चन्द्रेणेव निजकमृगः कलुषोऽपि प्रसाधितो निशाचरवंशः ॥]
The family of Rakshasas has been clearly enriched by your shining qualities just as the dirty mark of a deer on the face of the moon is enriched by the moon with its shining rays.

कह इर सकज्जकुसला कज्जग‍इं म‍इगुणेहि अवलम्बन्ता ।
कुलमाणववट्ठम्भा ण होन्ति रा‍असिरिभा‍अणं सप्पुरिसा ॥ ४-६२ ॥
[ कथं किल स्वकार्यकुशलाः कार्यगतिं मतिगुणैरवलम्बमानाः ।
  कुलमानव्यवष्टम्भा न भवन्ति राजश्रीभाजनं सत्पुरुषाः ॥]
How can good people who are experts in their duties, who make the progress of work dependant on their qualities of mind and who hold aloft their family and respect,  be not eligible to obtain the radiance of kingship?

लद्धासा‍एण चिरं सुरबन्दिपरिग्गहे णिसारव‍इणा ।
सीआ रक्खसवस‍हिं दिट्ठिविसहरं विसोसहि व्व उवणिआ ॥ ४-६३ ॥
[ लब्धास्वादेन चिरं सुरबन्दिपरिग्रहे निशाचरपतिना ।
  सीता राक्षसवसतिं दृष्टिविषगृहं विषौषधिरिवोपनीता ॥]
Sita has been brought to the abode of rakshasas by the chief of rakshasas who has for long tasted the pleasures of company with the women folk of suras brought as booty like serpents bringing the poison-antidote to their abode.

फिडिआ  सुरसंखोहा बन्दिअणक्कन्दिअं ग‍अं परिणामम् ।
जा‍आ दहमुहगहिआ निहुवणडिब्बस्स जाण‍ई अवसाणम् ॥ ४-६४ ॥
[ स्फेटिताः सुरसंक्षोभा वन्दीजनाक्रन्दितं गतं परिणामम् ।
  जाता दशमुखगृहीता त्रिभुवनडिम्बस्य जानकी अवसानम् ॥]
The torment experienced by Suras is going away; the cries of the imprisoned women folk is going to end; Janaki who has been held captive by Ravana will turn out to be the termination of the fear experienced by the three worlds.

अह णहणेसु पहरिसं कण्णेसु पवङ्घवड्ढिअं ज‍असद्दम् ।
सीसम्मि अ अहिसेअं पह्लत्थ‍इ अ हिअ‍अम्मि से अणुरा‍अम् ॥ ४-६५ ॥
[ अथ नयनयोः प्रहर्षं कर्णयोः प्लवङ्गवर्धितं जयशब्दम् ।
  शीर्षे चाभिषेकं पर्यस्यति च हृदयेऽस्यानुरागम् ॥]
This expands joy to the eyes of Vibhishana; the cries of “victory” uttered by monkeys expands into the ears of Vibhishana; the coronation water expands on his head; and deep love (for Rama) expands in his heart. 


॥ इअ सिरिपवरसेणविर‍इए कालिदासक‍ए दहमुहवहे महाकव्वे
चवुट्ठो आसासओ परिसमत्तो ॥
[ ॥ इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये
  चतुर्थ आश्वासकः परिसमाप्तः ॥]
Thus ends the fourth chapter of the great epic, “Killing of the ten-headed” written by Pravarasena and composed by Kalidasa.


॥ पञ्चम आश्वासकः ॥
|| Fifth chapter ||

अह जलणिहिम्मि अहिअं म‍अणे अ मिअङ्कदंसणविअम्भन्ते ।
विरहविहुरस्स णज्ज‍इ णिसा वि रामस्स वड्ढिउं आढत्ता ॥ ५-१ ॥
[ अथ जलनिधावधिकं मदने च मृगाङ्कदर्शनविजृम्भमाणे ।
  विरहविधुरस्य ज्ञायते निशापि रामस्य वर्धितुमारब्धा ॥]
As the ocean along with the cupid expanded with the sighting of the moon, even nights started to grow longer for Rama who was love-lorn suffering separation from Sita.

उइअमिअङ्कं च णहं णिअमट्ठिअराहवं च सा‍अरपुलिणम् ।
णेन्ति परं परिवड्ढिं आलिङ्गिअचन्दिअं महोअहिसलिलम् ॥ ५-२ ॥
[ उदितमृगाङ्कं च नभो नियमस्थितराघवं च सागरपुलिनम् ।
  नयतः परां परिवृद्धिमालिङ्गितचन्द्रिकं महोदधिसलिलम् ॥]
The sky where the moon has risen and the sands of sea shore where Rama is performing a vow are both causing the expansion of the ocean, which has embraced the moon.

तो से विओअसुलहा णिअमविइण्णहिअ‍अक्खिवणसोडीरा ।
ख‍उरेन्ति धि‍इग्गहणं जा‍अं विसूरणाविक्खेवा ॥ ५-३ ॥
[ ततस्तस्य वियोगसुलभा नियमवितीर्णहृदयक्षेपणशौटीर्याः ।
 कलुषयन्ति धृतिग्रहणं जातं जातं खेदविक्षेपाः ॥]
The distractions caused by sorrow  which come by easily to the love-lorn and which expertly disturb the control over mind   muddy the ability (of Rama) to withstand as and when the latter arises.

काहि‍इ पिअं समुद्दो गलिहि‍इ चन्दा‍अवो समप्पिहि‍इ णिसा ।
अवि णाम धरेज्ज पिआ ओ णे विरहेज्ज जीविअं ति विसण्णो ॥ ५-४ ॥
[ करिष्यति प्रियं समुद्रो गलिष्यति चन्द्रातपः समाप्स्यति निशा ।
अपि नाम ध्रियेत प्रिया उत नो विरहयेज्जीवितमिति विषण्णः ॥]
Will the ocean do what I wish for? Will the heat of moonlight reduce? Will the night come to an end? Will my beloved hold on to her life? Or will she cause me to be bereft of life? [These were the thoughts of Rama.]


णिन्द‍इ मिअङ्ककिरणे खिज्ज‍इ कुसुमा‍उहे जुडच्छ‍इ र‍अणिम् ।
झीणो वि णवर झिज्ज‍इ जीवेज्ज पिएत्ति मारुइं पुच्छन्तो ॥ ५-५ ॥
[ निन्दति मृगाङ्ककिरणान्खिद्यते कुसुमायुधे जुगुप्सते रजनीम् ।
  क्षीणोऽपि केवलं क्षीयते जीवेत् प्रियेति मारुतिं पृच्छन् ॥]

(Rama) blames moon’s rays; feels distressed at the cupid; feels a sense of revulsion at the night; keeps getting weaker although already weak; keeps asking Hanuman, “ is my beloved alive?” 
- - - -  

No comments:

Post a Comment