Saturday, October 4, 2014

Setubandham-53

सेतुबन्धम्-५३



 होन्ति गरुआ वि लहुआ पवंगभुअसिहरणिमिअवित्थ‍अमूला ।
 रहसुद्धा‍इअमारुअदूरिक्खित्तोज्झरा धराधरणिवहा ॥ ६-७६ ॥
[ भवन्ति गुरुका अपि लघुकाः प्लवंगभुजशिखरनिवेशितविस्तृतमूलाः ।
  रभसोद्धावितमारुतदूरोत्क्षिप्तनिर्झरा धराधरनिवहाः ॥]
Even the heavy mountains being lifted at the roots by the monkeys on their hands become light because of the streams on the mountains getting thrown away to a distance by the wind created by the sudden lifting.

अह वेपण पवंगा स‍अलं आ‍अड्ढिऊण महिहरणिवहम् ।
ओव‍अणाहि वि लहुअं वीसज्झिअकल‍अलं णहं उण‍इआ ॥ ६-७७ ॥
[ अथ वेगेन प्लवंगाः सकलमाकृष्य महीधरनिवहम् ।
  अवपतनादपि लघुकं विसृष्टकलकलं नभ उत्पतिताः ॥]
Having gathered the mountains on their arms, monkeys jumped up with sounds of encouragement feeling lighter than they would had they been falling.

चडुलेहि णिप्प‍अप्पा उप्प‍इअव्वलहुएहि वित्थ‍अगरुआ ।
एक्कक्खेवेण णहं पक्खेहि व महिहरा क‍ईहि विल‍इआ ॥ ६-७८ ॥
[ चटुलैर्निष्प्रकम्पा उत्पतितव्यलघुकैर्विस्तृतगुरुकाः ।
  एकक्षेपेण नभः पक्षैरिव महीधराः कपिभिर्विलगिताः ॥]
Immobile mountains with heavy spreads were lifted up the sky in a concerted single effort by the dynamic monkeys and it looked as if if the mountains had wings.

पव‍अक्कन्तविमुक्कं विसमुद्धप्फुडिअपत्थिअणिअत्तन्तम् ।
घडिअं घडन्तण‍इमुहसंदाणिअसेलणिग्गमं महिवेढम् ॥ ६-७९ ॥
[ प्लवगाक्रान्तविमुक्तं विषमोर्ध्वस्फुटितप्रस्थितनिवर्तमानम् ।
  घटितं घटमाननदीमुखसंदानितशैलनिर्गमं महीवेष्टम् ॥]
The hollows created by the lifting of the mountains got filled up by the pieces falling back and the rocks falling from river-mouths on the mountains.

हीरन्तमहिहराहिं म‍ईहि भ‍अहित्थपत्थिअणिअत्तन्तम् ।
घडिअं घडन्तण‍इमुहसंदाणिअसेलणिग्गमं महिवेडम् ॥ ६-८० ॥
 [ ह्रियमाणमहीधराभिर्मृगीभिर्भयोद्विग्नप्रस्थितनिवृत्ताभिः ।
  शोभन्ते क्षणविवर्तितससंभ्रमोन्मुखप्रलोकितानि वनानि ॥]
Forests on the mountains being lifted look beautiful with the frightened deer going a little distance and returning with their gazes anxiously turned upwards for a while. 
- - - - 

No comments:

Post a Comment