Saturday, October 18, 2014

Setubandham-55

सेतुबन्धम्-५५



णिव्वण्णेऊण चिरं पव‍आ बोलेन्ति महिहरभरक्कन्ता ।
सा‍अरपडिरूआ‍इअं पढमुक्ख‍अविअडमहिहरट्ठाणा‍इम् ॥ ६-८६ ॥
[निर्वर्ण्य चिरं प्लवगा व्यतिक्रामन्ति महीधरभराक्रान्ताः ।
  सागरप्रतिरूपाणि प्रथमोत्खातमहीधरस्थानानि ॥]
Monkeys burdened by the weight of mountains (they are carrying) cross the sea-like gaps created by earlier diggings looking at them.

खणसंधिअमेह‍अडा वेउक्खिप्पन्तगिरिणिरा‍अट्ठविआ ।
परिवड्ढन्ता‍आमा वहन्ति व णहङ्गणे महाण‍इसोत्ता ॥ ६-८७ ॥
[ क्षणसंहितमेघतटानि वेगोत्क्षिप्यमाणगिरिनिरायतस्थापितानि ।
  परिवर्धमानायामानि वहन्तीव नभोऽङ्गणे महानदीस्रोतांसि ॥]
River streams which emanate from mountains being carried and which are getting longer appear to be flowing in the sky while clouds which momentarily come together act as their banks.

सेलेसु सेलतुङ्गा णह‍अलमिलिएसु मिलिअदन्तप्फलिआ ।
पव‍अविहुएसु विहुआ णिव्वडिएसु वि ण णिव्वलन्ति वणग‍आ ॥ ६-८८ ॥
[ शैलेषु शैलतुङ्गा नभस्तलमिलितेषु मिलितदन्तपरिघाः ।
  प्लवगविधुतेषु विधुता निर्वलितेष्वपि न निर्वलन्ति वनगजाः ॥]
Elephants in the mountain forests with their tusks stuck in the sky-stuck mountains do not leave the mountains which have been dug out although they tremble when monkeys shake the mountains (while carrying).

वेविरप‍ओहराणं दिसाण गिरिविवरदिट्ठतणुमज्झाणम् ।
कुसुमर‍एण सुरहिणा अग्घाएण व णिमीलिआ‍इं मुहा‍इम् ॥ ६-८९ ॥
[ वेपनशालिपयोधराणां दिशां गिरिविवरदृष्टतनुमध्यानाम् ।
  कुसुमरजसा सुरभिणा आघ्रातेनेव निमीलितानि मुखानि ॥]
The faces of directional quarters, which have clouds (breasts) trembling and whose lean parts (mid-riffs) are being seen between mountains appear to have been covered by fragrant pollens of flowers. [ There is a suggestion of a lady covering her face after smelling fragrant flower pollens, while her mid-riff is showing and her breasts are trembling.]  

पव‍आ कर‍अलधरिए णहमुहणिब्भिण्णवेवमाणविसहरे ।
ग‍इवसविसट्टसिहरे बि‍इअकरेहि परिसंठवेन्ति महिहरे ॥ ६-९० ॥
[ प्लवगाः करतलधृतान्नखमुखनिर्भिन्नवेपमानविषधराम् ।
  गतिवशविशीर्णशिखरान् द्वितीयकरैः परिसंस्थापयन्ति महीधरान् ॥]
Monkeys who are carrying the mountains in one hand set right and stabilize the mountains with the other hand while snakes on the mountains are trembling pierced by the tip of monkeys’ nails.  
- - - - 

No comments:

Post a Comment