Saturday, October 25, 2014

Setubandham-56

सेतुबन्धम्-५६



णह‍अलवेअपहाविअपवंगहीरन्तसेलसिहरक्खलिआ ।
मग्गाग‍असेलाणं होन्ति मुहुत्तोज्झरा महाण‍इसोत्ता ॥ ६-९१ ॥
[ नभस्तलवेगप्रधावितप्लवंगह्रियमाणशैलशिखरस्खलितानि ।
  मार्गागतशैलानां भवन्ति मुहूर्तं निर्झरा महानदीस्रोतांसि ॥]
The streams of large rivers which get spilled in the sky from the peaks of mountains while being carried by running monkeys become small streams for short moments on the mountains which come in their way.

वेउक्ख‍अदुमणिवहे तडपब्भारणिहणिव्वलन्तजलहरे ।
णेन्ति जरडा‍अवाह‍अदरिविवरणिसण्णग‍अले धरणिहरे ॥ ६-९२ ॥
[ वेगोत्खातद्रुमनिवहांस्तटप्राग्भारनिभनिर्वलमानजलधरान् ।
  नयन्ति जरठातपाहतदरीविवरनिषण्णगजकुलान् धरणीधरान् ॥]
Monkeys carry mountains in which trees get up-rooted due to the speed, where clouds looking like banks of rivers get separated and where herds of elephants take shelter at the mouths of caves exposed to severe sunlight.

धाव‍इ वेअपहाविअपवंगहीरन्तसेलसिहरन्तरिओ ।
छा‍आणुमग्गलग्गो तुरिअं छिण्णा‍अओ व्व मल‍उच्छङ्गो ॥ ६-९३ ॥
[ धावति वेगप्रधावितप्लवंगह्रियमाणशैलशिखरान्तरितः ।
  छायानुमार्गलग्नस्त्वरितं छिन्नातप इव मलयोत्सङ्गः ॥]
Plains of the Malaya mountains, which are in between peaks being carried by the monkeys with speed seem to be running fast in the  manner broken pieces of sun shine follow the shadows (of mountains).

आलोइआ ण दिट्ठा सच्चविआ ण गहिआ समोव‍इएहिम् ।
उम्मूलिआ वि जेहिं तेहिं ण उवहि णिआ क‍ईहि महिहरा ॥ ६-९४ ॥
[ आलोकिता न दृष्टाः सत्यापिता न गृहीताः समवपतितैः ।
  उन्मूलिता अपि यैस्तैर्नोदधिं नीताः कपिभिर्महीधराः ॥]
Mountains which were seen from a distance were not noticed by monkeys simultaneously crowding at them; those marked for carrying were not collected; those which were up-rooted did not reach the ocean.  

भग्गदुमभङ्गभरिओ उक्खित्तविसट्टपडिअमहिहरविसमो ।
पव‍आण उअहिलग्गो लक्खिज्ज‍इ वि‍इअसंकमो व्व ग‍इवहो ॥ ६-९५ ॥
[ भग्नद्रुमभङ्गभृत उत्क्षिप्तविशीर्णपतितमहीधरविषमः ।
  प्लवगानामुदधिलग्नो लक्ष्यते द्वितीयसंक्रम इव गतिपथः ॥]
The path of the monkeys on the ocean containing the broken trees and fallen mountains unevenly look like a second bridge.

वेएण गहिअसेलं वेलाबोलेन्तपडिणिअत्तोव‍इअम् ।
जा‍अं रामाहिमुहं अणुराउप्फुल्ललोअणं क‍इसेण्णम् ॥ ६-९६ ॥
[ वेगेन गृहीतशैलं वेलाव्यतिक्रान्तप्रतिनिवृत्तावपतितम् ।
  जातं रामाभिमुखमनुरागोत्फुल्ललोचनं कपिसैन्यम् ॥]
The army of monkeys, which brought the mountains (to the sea shore) and which travelled into the ocean (due to their speed) and returned stood before Rama with their eyes fully open with love.
। इअ सिरिपववरसेणविर‍इए कालिदासकए दहमुहवहे महाकव्वे
छटुओ आसासओ ॥
[ इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये
  षष्ठ आश्वासकः ]
Thus ends the sixth chapter in the great epic, “Killing of the Ten-headed” composed by Pravarasena and created by Kalidasa. 
- - - - 

No comments:

Post a Comment