Saturday, October 11, 2014

Setubandham-54

सेतुबन्धम्-५४



उम्मूलिआण खुडिआ उक्खिप्पन्ताण उज्जुअं ओसरिआ ।
णिज्जन्ताण णिराआ गिरीण मग्गेण पत्थिआ ण‍इसोत्ता ॥ ६-८१ ॥
[ उन्मूलितानां खण्डितान्युत्क्षिप्यमाणानामृजुकमपसृतानि ।
  नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्थितानि नदीस्रोतांसि ॥]
River streams followed the fate of mountains; while mountains were being up-rooted the streams got split; while mountains were being thrown up the streams fell down straight; while mountains were being pulled streams got widened.

उम्मुहसारङ्गहणं अप्फुन्द‍इ मलिअमेहसारं ग‍अणम् ।
विवरब्भन्तरविह‍अं गिरिआलं सिहरपरिभमन्तरविह‍अम् ॥ ६-८२ ॥
[ उन्मुखसारङ्गगणमाक्रामति मृदितमेघसारं गगनम् ।
  विवराभ्यन्तरविहगं गिरिजालं शिखरपरिभ्रमद्रविहयम् ॥]
Group of mountains, where deer are looking up and in the caves of which birds have taken shelter occupies the sky where the waters of the clouds get pressed and the horses of the Sun god have to run round the peaks of mountains.

अंसट्टविअमहिहरा उब्भिअदाहिणकरावलम्बिअसिहरा ।
उत्ताणवामकर‍अलधरिअणिअम्बपसरा णिअत्तन्ति क‍ई ॥ ६-८३ ॥
[ असंस्थापितमहीधरा उच्छ्रितदक्षिणकरावलम्बितशिखराः ।
  उत्तानवामकरतलधृतनितम्बप्रसरा निवर्तन्ते कपयः ॥]
Monkeys return to the sea with the mountains holding the peaks in their extended right arm and holding the slopes in their left arm stretched out.

पत्थाणच्चिअ पढमं भुअमेत्तपहाविआण जं ण पहुत्तम् ।
कह तं चिअ ताणं चिअ पहुप्प‍इ क‍ईण महिहराण अ ग‍अणम् ॥ ६-८४ ॥
[ प्रस्थान एव प्रथमं भुजमात्रप्रभावितानां यन्न प्रभूतम् ।
  कथं तदेव तेषामेव प्रभवति कपीनां महीधराणां च गगनम् ॥]
The sky was not large enough to hold the monkeys with their broad shoulders at the time of their departure; how will it hold both mountains and monkeys together?

वह‍इ पवंगमलो‍ओ समतुलिउक्खित्तमिलिअमूलद्धन्ते ।
एक्कक्कमसिहर्ग्गमणिहसुप्पुसिअसरिआमुहे धरणिहरे ॥ ६-८५ ॥
[ वहति प्लवंगमलोकः समतुलितोत्क्षिप्तमिलितमूलार्धान्तान् ।
  एकक्रमशिखरोद्गमनिघर्षोत्प्रोञ्छितसरिन्मुखान्धरणीधरान् ॥]
Monkeys carry mountains balancing the peaks and the slopes while mouths of the streams get thrown up due to the striking of the peaks with slopes.
- - - - 

No comments:

Post a Comment