Saturday, November 15, 2014

Setubandham-59

सेतुबन्धम्-५९



खणमेलिआपविद्धो सिहरन्तरणित्तवाणरलो‍ओ ।
पच्छा पड‍इ समुद्दे अण्णो मिल‍इ पडमं णहे गिरिणिवहो ॥ ७-११॥
[ क्षणमेलितापविद्धः शिखरान्तरनिर्यद्रिक्तवानरलोकः ।
  पश्चात्पतति समुद्रेऽन्यो मिलति प्रथमं नभसि गिरि निवहः ॥]
Even before a mountain falls into the ocean, another one thrown hits it in mid-air and separates from it while monkeys are seen with bear hands ( after throwing the mountains).

दीहा वलन्तविअडा रसन्ति उवहिम्मि मारुअभरिज्जन्ता ।
पा‍आलोअरगहिरा रहसोविद्धाण महिहराण ग‍इवहा ॥ ७-१२ ॥
[ दीर्घा वलद्विकटा रसन्त्युदधौ मारुतभ्रियमाणाः ।
  पातालोदरगभीरा रभसापविद्धानां महीधराणां गतिपथाः ॥]
The paths of mountains thrown away with force in the ocean are deep like the bowels of the netherworld, long and turning menacingly and create a noise in the ocean filled up by wind.

उक्खित्तविमुक्का‍इं णहम्मि एक्केक्कमावडणभिण्णा‍इम् ।
वज्जभ‍उव्विण्णा‍इञ् व पडन्ति र‍अणा‍अरे गिरिसहस्सा‍इम् ॥ ७-१३ ॥
[ उत्क्षिप्तविमुक्तानि नभस्येकैकक्रमावपतनभिन्नानि ।
  वज्रभयोद्विग्नानीव पतन्ति रत्नाकरे गिरिसहस्राणि ॥]
Thousands of mountains lifted up the sky and dropped one by one and broken fall into the ocean as if afraid of the thunder bolt of Indra.

भिण्णसिला‍अलसिहरा णिअ‍अदुमोसरिअकुसुमर‍अधूसरिआ ।
पडमं पडन्ति सेला पच्छा वावद्धुआ महाण‍इसोत्ता ॥ ७-१४ ॥
[ भिन्नशिलातलशिखराणि निजकद्रुमापसरत्कुसुमरजोधूसरिताः ।
  प्रथमं पतन्ति शैला पश्चाद्वातोद्धतानि महानदीस्रोतांसि ॥]
Rocks coloured grey due to the pollens of the flowers falling from their trees fall (into the ocean) first followed by the streams of large rivers blown by the wind carrying rocks broken away from peaks.

णिम्मलसलिलब्भन्तरविहत्तदीसन्तविसमग‍इसंचारा ।
णस्सन्ति णिच्चलट्ठिअपवंगमालोइआ चिरेण महिहरा ॥ ७-१५ ॥
[ निर्मलसलिलाभ्यन्तरविभक्तदृश्यमानविषमगतिसंचाराः ।
  नश्यन्ति निश्चलस्थितप्लवंगमालोकिताश्चिरेण महीधराः ॥]
Mountains vanish into the ocean slowly while monkeys stand motionless looking at them, whose uneven fall in the ocean could be clearly seen in the clear waters of the ocean. 
- - - - 

No comments:

Post a Comment