Saturday, November 1, 2014

Setubandham-57

सेतुबन्धम्-५७



सप्तम आश्वासकः
(Seventh Chapter)

अह ते विक्कमणहिसं दहव‍अणप‍आवलङ्घणग्गक्लन्धम् ।
आढत्ता विरएउं सास‍अराम‍जसलच्छणं सेउवहम् ॥ ७-१ ॥
[ अथ ते विक्रमनिकषं दशवदनप्रतापलङ्घनाग्रस्कन्धम् ।
  आरब्धा विरचयितुं शाश्वतरामयशोलाञ्छनं सेतुपथम् ॥]
Then they began constructing the bridge which acted as a whet-stone for their prowess, which was the first part in task of overpowering the might of Ravana and which would be a permanent symbol of Rama’s fame.

णवरि अ महिअलधरिआ मुक्का उअहिम्मि बाणरेहि महिहरा ।
आइ वराहभुएहिञ् व पलवुव्वहणदलिआ महिअलहन्ता ॥ ७-२ ॥
[ अनन्तरं च महीतलधृता मुक्ता उदधौ वानरैर्महीधराः ।
  आदिवराहभुजैरिव प्रलयोद्वहनदलिता महीतलार्धान्ताः ॥]
Then the mountains which had been placed on the ground were dropped into the ocean in the manner the portions of the earth which were pierced while being carried by the great boar at the time of Pralaya got dropped.

णिवडन्तम्मि ण दिट्ठो दूरोव‍इअम्मि कम्पिओ गिरिणिवहे ।
खणपडिअम्मि विलुलिओ अत्थमिअम्मि परिवड्ढिओ सलिलणिहम् ॥ ७-३ ॥
[ निपतति न दृष्टो दूरादवपतिते कम्पितो गिरिनिवहे ।
  क्षणपतिते विलुलितोऽस्तमिते परिवर्धितः सलिलनिधिः ॥]
When the group of mountains fell into the sea, the sea could not be seen; when they fell down from a distance, the sea trembled; when they dropped into the ocean momentarily the sea got disturbed; when they got immersed in the ocean it over-flowed.
 
णिह‍उव्वत्तजल‍अरं कड्ढिअकाणणभमन्तभमिरुच्छङ्गम् ।
जा‍अं कलुसच्छा‍अं पढमुच्छलिआग‍अं महोअहिसलिलम् ॥ ७-४ ॥
[ निहतोद्वृत्तजलचरं कृष्टकारणभ्रमद्भ्रमणशीलोत्सङ्गम् ।
  जातं कलुषच्छायं प्रथमोच्छलितागतं महोदधिसलिलम् ॥]
The water of the ocean which splashed the shores first became turbid with the mountains being thrown into it. The mountains had dead marine animals floating with their bottoms up and were revolving due to being pulled up.

सलिलत्थमिअमहिहरो पुणो विअद्दिट्ठमिलिअगिरिसंघाओ ।
तह घडिअपव्वओ विअं दीस‍इ णहसा‍अरन्तरालुद्देसो ॥ ७-५ ॥
[ सलिलास्तमितमहीधरः पुनरप्यदृष्टमिलितगिरिसंघातः ।
  तथा घटितपर्वत इव दृश्यते नभःसागरान्तरालोद्देशः ॥]
Splashing waters obscured the sight of falling mountains. But the sight of mountains which were thrown subsequently gave an impression that the mountain which got obscured was itself being seen. 
- - - - 

No comments:

Post a Comment