Saturday, November 29, 2014

Setubandham-61

सेतुबन्धम्-६१

विल‍अन्तोज्झरलहुआ पवणविहुव्वन्तपा‍अवुद्धप‍इण्णा ।
पवएहि उद्धमुक्का सिहरेहि पडन्ति सा‍अरम्हि महिहरा ॥ ७-२१ ॥
[ विगलन्निर्झरलघुकाः पवनविधूयमानपादपोर्ध्वप्रकीर्णाः ।
  प्लवगैरूर्ध्वमुक्ताः शिखरैः पतन्ति सागरे महीधराः ॥]
Mountains released from above by the monkeys having become light on account of the streams falling out of them with the crowns of the trees in them swaying with the wind plunge into the ocean peaks first.

अत्थमिअसेलमग्गा भिण्णणिअत्तन्तसलिलपुञ्जितकुसुमाः ।
होन्ति हरिआलकविला दाणसुअन्धुप्पवन्तग‍अदुमभङ्गा ॥ ७-२२ ॥
[ अस्तमितशैलमार्गा भिन्ननिवर्तमानसलिलपुञ्जितकुसुमाः ।
  भवन्ति हरितालकपिला दानसुगन्ध्युत्प्लवमाना गजद्रुमभङ्गाः ]
The paths (furrows) created in the ocean by the falling mountains are full of bunches of flowers gathered by the returning waters, brown in colour due to the mineral oars on the mountain and are full of logs of trees broken by elephants and carrying the fragrance of their rut-fluid.


पक्कावत्तवलन्ता धुव‍आतम्बलोअणा वणमहिसा ॥ ७-२३ ॥
[ अस्तायन्ते सरोषाः सलिलदरास्तमितशैलशिखरपतिताः ।
  एकावर्तवलमाना धुताताम्रलोचना वनमहिषाः ॥]
Wild buffaloes which have fallen out of half submerged mountain peaks swirl in a whirl pool and angrily plunge into the ocean with their reddish eyes rolling.

भिण्णमिलिअं पि भिज्ज‍इ पुणो वि एक्कक्कमावलोअणसुहिअम् ।
सेलत्थमणण‍उण्णअतरङ्गहीरन्तका‍अरं हरिण‍उलम् ॥ ७-२४ ॥
[ भिन्नमिलितमपि भिद्यते पुनरप्येकैक्रमावलोकनसुखितम् ।
  शैलास्तमननतोन्नततरङ्गह्रियमाणकातरं हरिणकुलम् ॥]
Anxious groups of deer carried away by the waves created by the plunging mountains are separated from each other and again brought together temporarily when they feel happy to see each other.  

दाढाविभिण्णकुम्भा करिम‍अराण थिरहत्थकड्ढिज्जन्ता ।
मोत्तागब्भिणसोणिअभरेन्तनुहकंदरा रसन्ति म‍इन्दा ॥ ७-२५ ॥
[ दंष्ट्राविभिन्नकुंभाः करिमकराणां स्थिरहस्तकृष्यमाणाः ।
  मुक्तागर्भितशोणितभ्रियमाणमुखकंदरा रसन्ति मृगेन्द्राः ॥]

Lions roar in the ocean while sea-crocodiles snatch away the bloody gem-laden heads of elephants ( eaten by the lions) from their cave-like mouths.
- - - -   

No comments:

Post a Comment