Saturday, December 13, 2014

Setubandham-63

सेतुबन्धम्-६३

दीस‍इ वारंवारं गिरिघाडक्खित्तसलिलरेइअभरिअम् ।
पाआलं व णह‍अलं णहविवरं व विअडोअरं पा‍आलम् ॥ ७-३१ ॥
[ दृश्यते वारंवारं गिरिघातोत्क्षिप्तसलिलरेचितभृतम् ।
  पातालमिव नभस्तलं नभोविवरमिव विकटोदरं पातालम् ॥]
The cavernous netherworld which is getting repeatedly emptied and filled due to the mountains being thrown in looks like the sky and the sky looks like the netherworld.

संखोहभिण्णमहिअलगलिअजलोलुग्गपङ्क‍अवणुच्छङ्गा ।
विहलग‍इन्दालम्बिअ फुडिअपडन्तसिहरा पडन्ति महिहरा ॥ ७-३२ ॥
[ संक्षोभभिन्नमहीतलगलितजलावरुग्णपङ्कजवनोत्सङ्गाः ।
  विह्वलगजेन्द्रालम्बितस्फुटितपतच्छिखराः पतन्ति महीधराः ॥]
Mountains in which lotus forests have gone dry due to the water having been drained as a result of the broken ground and in which peaks are being supported by the agitated elephants fall into the ocean.

रस‍इ गिरिघा‍अभिण्णो तीरं लङ्घेइ वल‍इ विसमक्खलिओ ।
पाव‍इ महणावत्थं णवर ण णिद्देइ सा‍अरो अम‍अरसम् ॥ ७-३३ ॥
[ रसति गिरिघातभिन्नस्तीरं लङ्घयति वलति विषमस्खलिताः ।
  प्राप्नोति मथनावस्थां केवलं न निर्ददाति सागरोऽमृतरसम् ॥]
The ocean split by the fall of mountains roars, extends beyond its borders, turns back at  uneven places and reaches the stage of being churned except that it does not bring out the ambrosia.

उक्ख‍अणिसुद्धसेलो संस‍इअसमुद्दघोरमुक्कक्कन्दो ।
रक्खसपुरीअ कह आ गमणोवाओ वि दारुणसमारम्भो ॥ ७-३४ ॥
[ उत्खातनिपातितशैलो संशयितसमुद्रघोरमुक्ताक्रन्दः ।
  राक्षसपुर्याः कथं वा गमनोपायोऽपि दारुणसमारम्भः ॥]
Even the starting of the way to reach Lanka is difficult what with mountains being dug and thrown in and the doubtful ocean uttering a cry at its state.

वेउक्खलिउद्धा‍इअणहभमिरफुरन्तकञ्चणसिलावेढम् ।
कुसुमसुअन्धर‍आलं पह्वत्थ‍इ पव‍अणोल्लिअं धर‍आलम् ॥ ७-३५ ॥
[ वेगोत्खण्डितोद्धावितनभोभ्रमणशीलस्फुरत्काञ्चनशिलावेष्टम् ।
  कुसुमगन्धरजोजालं पर्यस्यति प्लवगनोदितं धरजालम् ॥]

The network of mountains surrounded by sparkling golden rocks which are spinning as a result of being speedily broken ends up in the ocean having been pushed by the monkeys.
- - - - 

No comments:

Post a Comment