Saturday, December 6, 2014

Setubandham-62

सेतुबन्धम्-६२

उव्वत्तिअकरिम‍अरा पडन्ति पडिअगिरिसंभमुब्भडरोसा ।
ओव‍इअम‍अरणिद्द‍अलुअगत्तावरविसण्ठुला मा‍अङ्गा ॥ ७-२६ ॥
[ उद्वर्तितकरिमकराः  पतन्ति पतितगिरिसंभ्रमोद्भटरोषाः ।
  अवपतितमकरनिर्दयलूनगात्रावरविसंष्ठुला मातङ्गाः ॥]
Elephants, angry for having fallen out of mountains
fall into the ocean turning sea-monsters upside down while they are themselves tottering having portions of their bodies plucked by crocodiles attacking them.

विहुलपवालकिसल‍अं सेलदरत्थमिअदरिमुहवलन्तीहिम् ।
आवेढपहुप्पन्तं वी‍ईहिञ् दुमेसु वणल‍आहिञ् व भमिअम् ॥ ७-२७ ॥
[ विधुतप्रवालकिसलयं शैलदरास्तमितदरीमुखवलमानाभिः ।
  आवेष्टप्रभवद्वीचिभिर्द्रुमेषु वनलताभिरिव भ्रमितम् ॥]
The waves capable of wrapping around, wander around the trees like forest creepers and surround the half immersed
mouths of caves.

गिरिणिवहेहि रसन्तं उक्खम्मन्तेहि णिवडिएहि अ सम‍अम् ।
धरणीअ सा‍अरस्स अ उग्घाडिज्ज‍इ णिरन्तरं पा‍आलम् ॥ ७-२८ ॥
[ गिरिनिवहै रसदुत्खायमानैर्निपतितैश्च समम् ।
  धरण्याः सागरस्य च उद्घाट्यते निरन्तरं पातालम् ॥]
The netherworld is getting exposed continuously by the groups of mountains which are being dug out of the earth on the one hand and being thrown into the ocean on the other.

वेआविद्धवलन्ता मुहलवलन्तोज्झरावलिपरिक्खित्ता ।
संवेल्लिअघणणिवहा वलिअल‍आलिङ्गिआ पडन्ति महिहराः ॥ ७-२९ ॥
[ वेगाविद्धवलन्तो मुखरवलन्निर्झरावलिपरिक्षिप्ताः ।
  संवेल्लितघननिवहा वलितलतालिङ्गिताः पतन्ति महीधराः ॥]
Mountains fall into the ocean spinning with the roaring streams wrapping around them and the spinning creepers clinging to them while the clouds surround them.

 एकक्कमावडन्ता णिअ‍अभुअक्खेवभिण्णसेलद्धन्ता ।
णिन्ति दुअकेसरसडा ग‍अणुच्छलिअसलिलोत्थ‍आ क‍इणिवहा ॥ ७-३० ॥
[ एकैकमापतन्तो निजकभुजक्षेपभिन्नशैलार्धान्ताः ।
  निर्यन्ति धुतकेसरसटा गगनोच्छलितसलिलावस्तृताः कपिनिवहाः ॥]

Groups of monkeys move one by one flapping their manes covered by water that has been thrown up while parts of mountains get broken by the force of their shoulders (while throwing).
- - - -  

No comments:

Post a Comment