Saturday, January 17, 2015

Setubandham-68

सेतुबन्धम्-६८

सेलसिलाह‍आ समुद्दोअरे मणीणं
चुण्णिज्जन्ति वित्थरा र‍अणगामणीणम् ।
भर‍इ णहङ्गणं अणिव्विण्णमेहलाणं
हंस‍उलावलीण वणरा‍इमेहलाणम् ॥ ७-६० ॥
[ शैलशिलाहताः समुद्रोदरे मणीनां
  चूर्ण्यन्ते विस्तारा रत्नग्रामणीनाम् ।
  भ्रियते नभोऽङ्गणमनिर्विण्णमेघलानं
  हंसकुलावलीनां वनराजिमेखलानाम् ॥]
Hit by the falling mountains, precious gems spread over large areas inside the ocean are getting pulverized. The sky which receives pleasant clouds carries a string of cranes which form a beautiful girdle to the forest (on the raised mountain).

रस‍इ रसा‍अलं दल‍इ मेइणी णिसुब्भन्ति जल‍अणिवहा परी‍इ ग‍अणङ्गणे कविअणो ओसुब्भन्ति महिहरा महिहराहिहओ सा‍अरो वि सुइरं धलम्मि घ्फ्ल‍इ अमुक्कविअणो ।
कुसुमपसा‍हणं मिव समुद्धपल्लवं सा‍अरम्मि पडिआण विडवलग्गं दुमावलीणं जा‍अं भिण्णसिप्पिउडमज्झणिग्ग‍अत्थोरधवलमोत्ताविहूसणं विदुमावलीणम् ॥ ७-६१ ॥
[ रसति रसातलं दलति मेदिनी निपात्यन्ते जलदनिवहाः पर्येति गगनाङ्गने कपिजनोऽवपात्यन्ते महीधरा महीधराभिहतः सागरोऽपि सुचिरं स्थलं घूर्णतेऽमुक्तवेदनः ।
कुसुमप्रसाधनमिव समुग्धपल्लवं सागरे पतितानां विटपलग्नं द्रुमावलीनां जातं भिन्नशुक्तिपुटमध्यनिर्गतस्थूलधवलमुक्तविभूषणं विद्रुमावलीनम् ॥]
The netherworld groans; the earth gets shattered; groups of clouds are being dislodged (from falling mountains); monkeys scatter in the sky; mountains are getting displaced; even the ocean swivels around hurt by the falling mountains; The white pearl which has fallen out of split open pearl-oyster and which is embedded in the corals gets stuck in the branches of trees falling into the ocean and appears like an ornamental flower with tender shoots.

अत्थमिआण महिहराण समच्छरेहिं
परिमलिआ‍इ वणग‍एहि समच्छरेहिम् ।
साह‍इ कुसुमरेणुम‍इओ धओ व्वणाइं
अविर‍अणिम्महन्तमहुगन्धओव्वणाइम् ॥ ७-६२ ॥
[ अस्तमितानां महीधराणां समत्सरैः
  परिमृदितानि वनगजैः सममप्सरोभिः ।
  शास्ति कुसुमरेणुमयो ध्वजो वनानि
  अविरतनिर्यन्मधुगन्धयौवनानि ॥]
A plume full of pollens of flowers indicates the presence of forests which are ever fresh due to incessant fragrance of honey and which are on mountains submerged along with the divine nymphs and trampled by wild elephants.

वह‍इ पवंगमलोओ पहुप्प‍इ णहङ्घणं पडिच्छ‍इ उअही ।
देइ मही वि महिहरे तह वि हु दूरविअडोअरं पा‍आलम् ॥ ७-६३ ॥
[ वहति प्लवङ्घमलोकः प्रभवति नभोऽङ्गणं प्रतीष्टे उदधिः ।
  ददाति मह्यपि महीधरांस्तथापि खलु दूरविकटोदरं पातालम् ॥]
Monkeys carry the load; the sky provides space for it; the sky receives it; even the earth contributes mountains; even then the netherworld’s hollows remain unfilled.

इअ खोएन्ति पवंगा थोअविरा‍अगिरिपङ्कणिव्वुअमहिसम् ।
दुममिलिअविद्दुमवणं थलसाव‍अमिलिअजल‍अरं म‍अरहरम् ॥ ७-६४ ॥
[ इति क्षोभयन्ति प्लवङ्गाः स्तोकविशीर्णगिरिपङ्कनिर्वृतमहिषम् ।
  द्रुममिलितविद्रुमवनं स्थलश्वापदमिलितजलचरं मकरगृहम् ॥]
The extent of agitation caused in the ocean by the monkeys is such that buffaloes (on the mountain) are serenely resting on the slush caused by mountains thrown and slightly dispersed in the ocean, the trees on the mountain have mingled with coral trees in the ocean and land animals have mixed with marine animals.     

वणग‍अगन्धारोसिअजम्भा‍अन्तपडिउद्धकेशरिम‍अरम् ।
समुहपडन्तधराहरभीअवलन्तभुअ‍इन्दजणिआवत्तम् ॥ ७-६५ ॥
[ वनगजगन्धारोपितजृम्भायमाणप्रतिबुद्धकेशरिमकरम् ।
  सम्मुखपतद्धराधरभीतवलमानभुजगेन्द्रजनितावर्तम् ॥]
Sea lions wake up yawning and stretching the limbs angered by the smell of rutting elephants; huge snakes create whirl pools by turning their body afraid of being hit by mountains falling in front of them.
- - - -  

No comments:

Post a Comment