Saturday, January 24, 2015

Setubandham-69

सेतुबन्धम्-६९

वणग‍अगन्धारोसिअजम्भा‍अन्तपडिउद्धकेशरिम‍अरम् ।
समुहपडन्तधराहरभीअवलन्तभुअ‍इन्दजणिआवत्तम् ॥ ७-६५ ॥
[ वनगजगन्धारोपितजृम्भायमाणप्रतिबुद्धकेशरिमकरम् ।
  सम्मुखपतद्धराधरभीतवलमानभुजगेन्द्रजनितावर्तम् ॥]
Sea lions wake up yawning and stretching the limbs angered by the smell of rutting elephants; huge snakes create whirl pools by turning their body afraid of being hit by mountains falling in front of them.

अत्था‍अन्तवणत्थलिपरिणामॊलुग्गपण्डुवत्तत्थ‍इअम् ।
म‍अणदुमभङ्गणिग्ग‍अकसा‍अरसम‍इअविहलघोलिरमच्छम् ॥ ७-६६ ॥
[ अस्तायमानवनस्थलीपरिणामावरुग्णपाण्डुपत्रस्थगितम् ।
  मदनद्रुमभङ्गनिर्गतकषायरसमत्तविह्वलघूर्णमानमत्स्यम् ॥]
The dry leaves of trees that had partially sunk under the water covered the surface of the ocean; the fish were rolling over perturbed by the astringent juice of broken Dhattura plants.

धरणिहरभारवेल्लिअपल्लवदलमुद्धवेल्लिअल‍आजालम् ।
धिसवण्णवा‍अह‍अपव्वा‍अन्तविसवण्णवा‍अवकुसुमम् ॥ ७-६७ ॥
[ धरणिधरभारप्रेरितपल्लवदलमुग्धवेल्लितलताजालम् ।
  विषवन्नवातपाहतप्रवायद्विसवर्णपादपकुसुमम् ॥]
A mass of creepers floated on the ocean undulating due to the weight of the sinking trees with their sprouts getting broken; touched by the heat of poisonous snakes , flowers of trees had become pale in colour like lotus stalk.

 आवत्तभमिरमहिहरसिहरोज्झरसीहरन्ध‍आरिअग‍अणम् ।
पडिओसहिगन्धाह‍अपा‍आलसमुच्छलन्तविहलविसहरम् ॥ ७-६८ ॥
[ आवर्तभ्रमणशीलमहीधरशिखरनिर्झरशीकरान्धकारितगगनम् ।
  पतितौषधिगन्धाहतपातालसमुच्छलद्विह्वलविषधरम् ॥]
The sky was overcast as it were due to the spray of streams on the peaks of mountains which were revolving in whirl  pools; the serpents were rising from the netherworld getting distressed by the scent of medicinal plants which had fallen into the ocean.

आवत्तमण्डलोअरवलन्तसेलकड‍अप्पहामिज्जन्तम् ।
णिन्तरसा‍अलविसहरवित्थिण्णफणामणिप्पहामिज्जन्तम् ॥ ७-६९ ॥
[ आवर्तमण्डलोदरवलमानशैलकटकप्रभ्राम्यमाणम् ।
  निर्यद्रसातलविषधरविस्तीर्णफणामणिप्रभामीयमानम् ॥]
The ocean was getting twisted by the rotating mountain ridges which got caught in the whirlpools; the sparkle of the gems in the wide hoods of serpents which were coming out of the netherworld shone over the ocean making it visible. 

अव्वोच्छिण्णविसज्जिअणिअन्तरा‍आममिलिअपव्व‍अपडिओ ।
दीस‍इ णहणिम्माओ णास‍इ उअहिम्मि णिवडिओ सेउवहो ॥ ७-७० ॥
[ अव्यवच्छिन्नविसृष्टनिरन्तरायाममिलितपर्वतघटितः ।
  दृश्यते नभोनिर्मितो नश्यत्युदधौ निपतितः सेतुपथः ॥]
The bridge which apparently looks like having been made in the sky with mountains thrown continuously one after the other gets lost in the ocean after falling down.

तो घेप्पिउं प‍उत्ता थोअत्थोअं परिस्समेण पवंगा ।
अणुराए व्व विराए लङ्काणत्थघडणक्खमे सेउवहे ॥ ७-७१ ॥
[ ततो ग्रहीतुं प्रवृत्ताः स्तोकस्तोकं परिश्रमेण प्लवंगाः ।
  अनुराग इव विशीर्णे लङ्कानर्थघटनक्षमे सेतुपथे ॥]
Along with the shattering of the bridge which could have lessened the tragedy of Lanka  monkeys’ love for work also got shattered; but they regained it little by little as they gained experience in their work.
॥ इअ सिरिपवरसेणविर‍इए कालिदासकए दहमुहवहे महाकव्वे सत्तमो आसासओ ॥
[ इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये सप्तम आश्वासकः ]
Thus ends the seventh chapter in the great epic, “Killing of the Ten-headed” composed by Pravarasena and created by Kalidasa.  


-      - - - 

No comments:

Post a Comment