Saturday, January 3, 2015

Setubandham-66

सेतुबन्धम्-६६

पवणभरन्तदरिमुहं पवणसुअक्कन्तविहलिअसिलावेढम् ।
पड‍इ सिहरोज्झरुग्ग‍अमहिन्दधणुमब्भिणं महिन्दक्खण्डम् ॥ ७-४६ ॥
[ पवनभ्रियमाणदरीमुखं पवनसुताक्रन्तविघटितशिलावेष्टम् ।
  पतति शिखरनिर्झरोद्गतमहेन्द्रधनुर्गर्भितं महेन्द्रखण्डम् ॥]
A piece of Mahendra mountain, whose slopes were smashed by Hanuman as he jumped up (from the mountain) and which had its mouth-like caves filled with wind and which displayed a rain-bow created by the streams on its peak falls into the ocean.

ग‍अण‍अलम्मि सेलसंघट्टवारिआणं
ओत्थरिअं रवेण जलभरिअवारिआणम् ।
वहमाणं ल‍आहरा‍इं स‍अन्दला‍इं
किं पडिअं ण होइ सिहरं स‍अं दला‍इम् ॥ ७-४७ ॥
[ गगनतले शैलसंघट्टवारिताना-
मवस्तृतं रवेण जलभृतवारिदानाम् ।
वहमानं लतागृहाणि सकन्दलानि
किं पतितं न भवति शिखरं शतं दलानि ॥]
Why does not mountain’s peak break into many pieces as it falls into the ocean as it carries with it bowers of Kandala trees while the moisture-rich clouds in the sky roar hit by the mountain?

लक्खिज्झन्ति समुद्दे गिरिघा‍उव्वत्तम‍अरविसमुक्कित्ता ।
छेअपसरन्तरुहिरा फेणमिलन्ता वि चमरिबालद्धन्ता ॥ ७-४८ ॥
[ लक्ष्यन्ते समुद्रे गिरिघातोद्वृत्तमकरविषमोत्कृत्ताः ।
  छेदप्रसरद्रुधिराः फेनमिलन्तोऽपि चमरीबालार्धन्ताः ॥]
Parts of tails of Camari deer cut asunder by the crocodiles which have been made belly-up due to the striking of the mountain and whose blood trails have spread in sea-foam can be seen in the  ocean.   

सिद्ध‍अणो भएण मुञ्च‍इ ल‍आहरा‍इं
सुर‍अविसेसजा‍असेओल्ल‍आहरा‍इं ।
गिरिसरिआमुहा‍इं णासन्ति सास‍आ‍इं
भम‍इ महोअहिस्स सलिलं दिसास‍आइम् ॥ ७-४९ ॥
[ सिद्धजनो भयेन मुञ्चति लतागृहाणि
  सुरतविशेषजातस्वेदार्द्राधराणि ।
  गिरिसरिन्मुखानि नश्यन्ति शाश्वतानि
  भ्रमति महोदधेः सलिलं दिक्शतानि ॥]
Siddha people leave their bowers out of fear with their  lower lips wet due to the sweat arising out of amorous activity; the mouths of mountain streams considered eternal get obliterated; the ocean’s waters wander around in several directions.

भम‍इ समुक्खित्तकरं ग‍अव‍इवारिअपवित्तपक्कग्गाहम् ।
विहकुत्थङ्घिअकलहं विअडावत्तमुहमाग‍अं ग‍अजूहम् ॥ ७-५० ॥
[ भ्रमति समुत्क्षिप्तकरं गजपतिवारितप्रवृत्तप्रग्राहम् ।
  विह्वलोत्थापितकलभं विकटावर्तमुखमागतं गजयूथम् ॥]
The herd of elephants caught in the whirl pool rotates with their trunks lifted up, lifting up a bewildered elephant calf while the leader of the herd obstructs a crocodile (intent on catching them).


समुहपडन्तविअडगिरिसिहरवेल्लिमाणं
वी‍इपरिक्खलन्तपवणवसवेल्लिआणम् ।
दिट्ठिं देइ राहवो कह वि जा णईणं
ता विरहेइ णवर हिअ‍अम्मि जाण‍ई णम् ॥ ७-५१ ॥
[ सम्मुखपतद्विकटगिरिशिखरप्रेरितानां
  वीचिपरिस्खलत्पवनवशवेल्लितानाम् ।
  दृष्टिं ददाति राघवः कथमपि यावन्नदीनां
  तावद्विरहयति केवलं हृदये जानकी एनम् ॥]
No sooner does Rama cast his eyes on the rivers which are shaken by the winds created by the overflowing waves and which are disturbed by the peaks of mountains falling in front of them than Sita will vacate the heart of Rama.[Rama becomes busy with activities of bridge building]

दरडड्डविद्दुमवणा उद्धावन्ति सिहिकज्जलिअसङ्ख‍उला ।
पा‍आललग्गकड्ढिअरामसरोलुग्गपत्तणा जलणिवहा ॥ ७-५२ ॥
[ दरदग्धविद्रुमवना उद्धावन्ति शिखिकज्जलितशङ्खकुलाः ।
  पाताललग्नकृष्टरामशरावरुग्णपत्त्रणा जलनिवहाः ॥]
Streams of water come up which have half-burnt corals and conch shells blackened by fire and which carry the feathers of arrows of Rama shot into the nether world.


भीअणिसण्णजल‍अरं पलोट्टणिअ‍अभरभिण्णवक्खमहिहरम् ।
दीस‍इ विहिण्णसलिलं कुविउद्धा‍इअभुअंगमं पा‍आलम् ॥७-५३ ॥
[ भीतनिषण्णजलचरं प्रलुठितनिजकभरभिन्नपक्षमहीधरम् ।
  दृश्यते विभिन्नसलिलं कुपितोद्धावितभुजङ्गमं पातालम् ॥]
Ocean waters have given way displaying the netherworld with marine animals keeping still out of fear and wings of mountains getting broken due to their own weight and  angry snakes running away.
- - - -  

No comments:

Post a Comment