Saturday, January 31, 2015

Setubandham-70

सेतुबन्धम्-७०

अष्टम आश्वासकः
(Eighth Chapter)
इअ जाहे णिवडन्ता सिहरोज्झरधोअसुरविमाणध‍अवडा ।
अत्था‍अन्ति समुद्दे वित्थारत्थमिअणह‍अला वि महिहरा ॥ ८-१ ॥
[ इति यदा निपतन्तः शिखरनिर्झरधौतसुरविमानध्वजपटाः ।
  अस्तायन्ते समुद्रे विस्तारास्तमितनभस्तला अपि महीधराः ॥]
When thus, even mountains which were so high that the streams at their peaks washed the flags of air-planes of the divine beings and which were so broad that they covered the sky, fall into the ocean and disappear,-

ताहे णिसुद्धसेसा वेवन्तुव्वत्तकरलोसरिअ‍अडा ।
ठविआ वेलामूले खणलक्खिअगारवा कईहि महिहरा ॥ ८-२ ॥(जुग्ग‍अम्)
[ तदा निपातितशेषा वेपमानोद्वृत्तकरतलापसृततटाः ।
  स्थापिता वेलामूले क्षणलक्षितगौरवाः कपिभिर्महीधराः ॥ (युग्मकम्)]
-then monkeys placed the rest of mountains (which had not been thrown into the ocean) on the shores only while the slopes of mountains whose heaviness was momentarily felt by them slipped out of their trembling hands.

गिरिसंखोहविमुक्का झीणा अप्पत्तपढमगमणोआसा ।
मन्दन्दोलणम‍उआ ग‍आग‍अ च्चिअ समुद्दसलिलुप्पीडा ॥ ८-३ ॥
[ गिरिसंक्षोभविमुक्ताः क्षीणा अप्राप्तप्रथमगमनावकाशाः ।
  मन्दान्दोलनमृदुका गतागता एव समुद्रसलिलोत्पीडाः ॥]
Waves of the ocean freed from the disturbance caused by the mountains became weak and therefore did not get any opportunity for a primary movement and therefore disappeared for ever with a mild undulation.

भिण्णघडन्तावत्तो आवत्तन्तरभमन्तभिण्णमहिहरो ।
महिहरसंभमविहुओ विहुअणिअत्तसलिलो णिअत्त‍इ उअही ॥ ८-४ ॥
[ भिन्नघटमानावर्त आवर्तान्तरभ्रमद्भिन्नमहीधरः ।
  महीधरसंभ्रमविधुतो विधुतनिवृत्तसलिलो निवर्तत उदधिः ॥]
Waves break and again assemble; broken mountains rotate between waves; ocean gets back to its original state after being shaken by the disturbance caused by the sinking mountains.

वोच्छिज्झन्तकल‍अलं जहोइअट्ठाणदरप‍अत्तावत्तम् ।
दीस‍इ खणदुल्लक्खं तं चिअ थिमिअसलिलत्तणं जलणिहिणो ॥ ८-५ ॥
[ व्यवच्छिद्यमानकलकलं यथोचितस्थानदरप्रवृत्तावर्तम् ।
  दृश्यते क्षणदुर्लक्ष्यं तदेव स्तिमितसलिलत्वं जलनिधेः ॥]
Ocean recovers its calmness after momentarily losing it (while disturbed due to falling mountains) with the noise of (falling mountains) having subsided and the waves slowly resuming their positions.

मोत्ताघडन्तकुसुमं सममरगभवत्तभङ्गभरिआवत्तम् ।
विद्दुममिलिअकिसल‍अं ससङ्खधवलकमलं पसम्म‍इ सलिलम् ॥ ८-६ ॥
[ मुक्ताघटमानकुसुमं सममरकतपत्त्रभङ्गभृतावर्तम् ।
  विद्रुममिलितकिसलयं सशङ्खधवलकमलं प्रशाम्यति सलिलम् ॥]
Waters of the ocean become calm with flowers (of fallen trees) mixing with pearls, waves full of emerald- like leaves, sprouts (of trees) joining with corals.

दीस‍इ समोसिअन्ती खणणिव्वलिउत्तरन्तविलुलिअकुसुमा ।
झिज्जन्तारुण‍अम्बा समुद्दवट्ठम्मि दा‍उपङ्कच्छा‍आ ॥ ८-७ ॥
[ दृश्यते समवसीदन्ती क्षणनिर्वलितोत्तरद्विलुलितकुसुमा ।
  क्षीयमाणारुणताम्रा समुद्रपृष्ठे धातुपङ्कच्छाया ॥]

On the shores of the ocean are seen the outlines of muddy ores (of sinking mountains) with their coppery colour gradually weakening and the flowers (of sinking trees) momentarily turned down but again getting tossed up. 
- - - -  

No comments:

Post a Comment