Saturday, February 14, 2015

Setubandham-72

सेतुबन्धम्-७२

खविओ वाणरलोओ दूरट्ठिअविरलपव्व‍अं महिवेढम् ।
ण अ दीस‍इ खेउवहो मा हु णमेज्ज गरुअं पुणो रामधणुम् ॥ ८-१४ ॥
[ क्षपितो वानरलोको दूरस्थितविरलपर्वतं महीवेष्टम् ।
  न च दृश्यते सेतुपथो मा खलु नमेद्गुरुकं पुना रामधनुः ॥]
The monkey clan is decreasing; mountains remaining on the earth are few and far off; there is no sight of the bridge; let not the bow of Rama again get bent.

म‍इरा मुद्धमिअङ्को अम‍अं लच्छी सकोत्थुहं दुमर‍अणम् ।
किं सेउलबन्धलहुअं जं वोत्तूण र‍अणा‍अरेण ण दिण्णम् ॥ ८-१५॥
[ मदिरा मुग्धमृगाङ्कोऽमृतं लक्ष्मीः सकौस्तुभं द्रुमरत्नम् ।
 किं सेतुबन्धलघुकं यदुक्त्वा रत्नाकरेण न दत्तम् ॥]
Did Ocean grant these after being asked, namely liquor, the innocent moon, ambrosia, Goddess Lakshmi, the gem among trees along with Kaustubha jewel, which were not less weighty than the construction of the bridge?

धूमा‍अन्ति बिअ से अज्ज वि पा‍आलदेहदूरालग्गा ।
आ‍अट्टन्तजलाह‍अससद्दविज्झविअहुअवहा रामसरा ॥ ८-१६ ॥
[ धूमायन्त इवास्याद्यापि पातालदेहदूरालग्नाः ।
  आवर्त्यमानजलाहतसशब्दविध्यापितहुतवहा रामशराः ॥]
The arrows of Rama look like even now emitting smoke stuck deep into the body of the netherworld with their fire noisily smothered after being hit by the whirling waters of the ocean.

तं बन्धसु धीर तुमं सेउं अज्जेअ जाव दूरन्तरिआ ।
एकं मल‍असुवेला होन्तु दुहा अ विअडा समुद्दद्धन्ता ॥ ८-१७ ॥
[ ततो बधान धीरत्वं सेतुमद्यैव यावद्दूरान्तरितौ ।
  एकं मलयसुवेलौ भवतां द्विधा च विकटौ समुद्रार्धान्तौ ॥]
O brave one, therefore today only build the bridge such that the presently distant mountains Malaya and Suvela become one and the ocean becomes divided (left and right of the bridge).

तो पव‍अबलाहि फुडं विण्णाणासङ्घणिव्वलन्तच्छाओ ।
पव‍अव‍इसंभमुम्मुहवि‍इण्णभ‍अहित्थलोअणो भण‍इ णलो ॥ ८-१८ ॥
[ ततः प्लवगबलात्स्फुटं विज्ञानाध्यवसायनिर्बलच्छायः ।
  प्लवगपतिसम्भ्रमोन्मुखवितीर्णभयोद्विग्नलोचनो भणति नलः ॥]
Then Nala who looked distinguished from other monkeys because of his special knowledge speaks clearly with his eyes betraying anxiety having conquered fear in facing the chief of monkeys, Sugriva.

भण्ण‍इ पवंगपुर‍ओ रहुणाहस्स अ पवंगव‍इ वीसत्थम् ।
तुह सेउबन्धजणिआ ममम्मि संभावणा ण होहि‍इ अलिआ ॥ ८-१९ ॥
[ भणति प्लवंगपुरतो रघुनाथस्य च प्लवंगपते विश्वस्तम् ।
  तव सेतुबन्धजनिता मयि सम्भावना न भविष्यत्यलीका ॥]
He speaks in front of monkeys in such a manner that makes Rama and Sugriva feel confident, “ O Chief of monkeys! Your confidence in my building the bridge will not be falsified.”

खविओ पव्व‍अणिवहो दलिअञ् व रसा‍अलं धुवो व्व समुद्दो ।
जीअं व परिच्चत्तं अज्ज व संभावणा तुहं णिव्वूढा ॥ ८-२० ॥
[ क्षपितः पर्वतनिवहो दलितं वा रसातलं धुतो वा समुद्रः ।
 जीवो वा परित्यक्तोऽद्य वा सम्भावना तव निर्व्यूढा ॥]
Let groups of mountains be destroyed, let the netherworld be dug up, let the ocean be shaken, let lives be lost, but your objective will be accomplished.

तं पेक्खसु महिविअलं महिवट्टम्मि व महं महोअहिवट्ठे।
घडिअं घडन्तमहिहरघडिअसुवेलमल‍अन्तरं सेउवहम् ॥ ८-२१ ॥
[ तत्प्रेक्षस्व महीविकटं महीपृष्ट इव मम महोदधिमध्ये(पृष्टे) ।
  घटितं घटमानमहीधरघटितसुवेलमलयान्तरं सेतुपथम् ॥] 

You will see the bridge coming up in the middle of the ocean broad like on earth with ground between Suvela and Malaya mountains leveled up. 
- - - - 

No comments:

Post a Comment