Saturday, February 28, 2015

Setubandham-74

सेतुबन्धम्-७४

तह पडमं विअ मुक्को वेला‍अडसंटिओ णलेण महिहरो ।
जह दीसिउं प‍उत्तं लङ्काणत्थस्स सेउबन्धस्स मुहम् ॥ ८-३० ॥
[ तथा प्रथममेव मुक्तो वेलातटसंस्थितो नलेन महीधरः ।
  यथा द्रष्टुं प्रवृत्तं लङ्कानर्थस्य सेतुबन्धस्य मुखम् ॥]
Nala threw a mountain at first itself ( in the ocean) in such a manner that the monkeys saw in the beginning of the bridge construction the catastrophe that would befall Lanka.

भमिओ अ तह धराहरपहरुच्छित्तसलिलो णहम्मि समुद्दो ।
महिहरर‍अम‍इला‍इं जह धोआ‍इ सम‍अं दिसाण मुहा‍इं ॥ ८-३१ ॥
[ भ्रमितश्च तथा धराधरप्रहारोत्क्षिप्तसलिलो नभसि समुद्रः ।
  महीधररजोमलिनानि यथा धौतानि समं दिशां मुखानि ॥]
The waters of the ocean which got scattered due to the throwing of the mountain cleaned the skies which had got dirty on account of the dust rising from the mountain.

जलतण्णा‍अघडन्ता अविभाविज्जन्तवडणमग्गोआसा ।
ण मुअन्ति एक्कमेक्कं खुहिअसमुद्दविसमाह‍आ वि महिहरा ॥ ८-३२ ॥
[ जलार्द्रघटमाना अविभाव्यमानघटनमार्गावकाशाः ।
  न मुह्यन्ति एकैकं क्षुभितसमुद्रविषमाहता अपि महीधराः ॥]
The mountains (so thrown) although severely jolted by the agitated ocean, cling to each other after getting wet by water in such a way that no intervening space can be seen between them.

पडिवहपत्थिअसलिला वेला‍अडपडिअहमहिहरसमक्कान्ता ।
जे च्चिअ अहिगममग्गा जा‍आ ते च्चेअणिग्गमा वि ण‍ईणम् ॥ ८-३३ ॥
[ प्रतिपथप्रस्थितसलिला वेलातटपतितमहीधरसमाक्रान्ताः ।
  य एवाभिगममार्गा जातास्त एव निर्गमा अपि नदीनाम् ॥]
The inlet routes of rivers (flowing into the ocean) blocked by the fallen mountains became their exit routes also.

णिवडन्ति तुङ्घसिहरा पवलविमुक्का अहोमुहा वि णलवहे ।
भमिऊण मूलगरुआ जहेअ उम्मूलिआ तहेअ महिहरा ॥ ८-३४ ॥
[ निपतन्ति तुङ्गशिखराः प्लवगविमुक्ता अधोमुखा अपि नलपथे ।
भ्रमित्वा मूलगुरुका यथैवोन्मूलिता तथैव महीधराः ॥]
Mountains having tall peaks and heavy at the bottom fall into the ocean (upright) like when up-rooted although they were flung bottom up.

विहुणेन्ति विहुव्वन्ता करिअम‍अरमुहा‍इ थिरणिहित्तणहमुहा ।
मुहपज्जत्तदढुक्ख‍अकुम्भ‍अडभमन्तकेसरा केसरिणो ॥ ८-३५ ॥
[ विधूनयन्ति विधूयमानाः करिमकरमुखानि स्थिरनिहितनखमुखाः ।
  मुखपर्याप्तदृढोत्खातकुम्भतटभ्रमत्केसराः केसरिणः ॥]
  Lions violently shaken (by the sea-crocodiles) shake the faces of the sea-crocodiles with their paws firmly placed near their faces while their manes fly around the humps of  
sea-crocodiles which they have gripped firmly.
- - - - 

No comments:

Post a Comment