Friday, February 6, 2015

Setubandham-71

सेतुबन्धम्-७१

बणग‍अगन्धुत्तिण्णा पुणो णिअत्तन्ति आ‍अवाह‍अविहला ।
णिअ‍अकरसीहरोल्लिअणिव्वा‍अन्तमुहमण्डला करिम‍अरा ॥ ८- ८ ॥
[ वनगजगन्धोत्तीर्णाः पुनर्निवर्तन्त आतपाहतविह्वलाः ।
  निजककरशीकरार्द्रितनिर्वाप्यमाणमुखमण्डलाः करिमकराः ॥]
The sea elephants which came up seeking the smell of forest elephants were exhausted by the heat of the sun and returned to the sea wetting their faces with the spray (of sea water) from their trunks.

दुमभङ्गकलुसिआइं कसा‍अरसभिण्णपण्डुरप्फेना‍इं ।
जा‍आइञ् णिण्ण‍आणं उत्थलवलणर‍अधूसरा‍इञ् मुहा‍इं ॥ ८-९ ॥
[ द्रुमभङ्गकलुषितानि कषायरसभिन्नपाण्डुरफेनानि ।
  जातानि निम्नगानामुत्स्थलवलनरजोधूसराणि मुखानि ॥]
The mouths of rivers which had become turbid due to the broken trees (floating) with white foam mixed with the acrid juices (of the trees) became gray in colour due to their meandering routes (while entering the ocean).

खुहिओअहिविच्छूडा महिन्दकडएसु मल‍अभित्तिच्छेआ ।
घडिआ मलिअग‍अवुला मल‍अ‍अडेसु अ महिन्दखेलद्धन्ता ॥ ८-१० ॥
[ क्षुभितोदधिविक्षिप्ता महेन्द्रकटकेषु मलयभित्तिच्छेदाः ।
  घटिता मृदितगजकुला मलयतटेषु च महेन्द्रशैलार्धान्ताः ॥]
Thrown up due to the disturbed sea, parts of slopes of Malaya mountain got entangled with the slopes of Mahendra mountain and (similarly) the parts of Mahendra mountain got stuck with the slopes of Malaya mountain resulting in elephants there getting crushed.

दीसन्ति विअडधवला थिमिअणिअत्तन्तजलतरङ्गिअवट्टा ।
वासुइणिम्मोअणिहा णिरन्तरालग्नमोत्तिआ पुलिणवहा ॥ ८-११ ॥
[ दृश्यन्ते विकटधवलाः स्तिमितनिवर्तमानजलतरङ्गितपृष्टाः ।
  वासुकिनिर्मोकनिभा निरन्तरालग्नमौक्तिकाः पुलिनपथाः ॥]
Paths made of sand which are zig-zag and white and which have the impressions of water coming up and receding and with pearls stuck to them appear like the cast off skin of snake Vasuki.

खोहेन्ति खुहिअणिहुअं उअहिं णहबन्धपडिणि‍अत्तोव‍इआ ।
पव्व‍अघावुक्खित्ता चिर‍आलालोइआ सलितसंघा‍आ ॥ ८-१२ ॥
[ क्षोभयन्ति क्षुभितनिभृतमुदधिं नभःपथप्रतिनिवृत्तावपतिताः ।
  पर्वतघातोत्क्षिप्ताश्चिरकालालोकिताः सलिलसङ्घाताः ॥]
Jets of water which had been thrown up due to mountains being dumped into the ocean and which returned to the initially disturbed but now calm ocean are disturbing the ocean and it is being looked upon ( by onlookers) for a long time.

अह णलवि‍इण्ण‍अणो जम्प‍इ विहडन्तमणिसिलासणवट्ठो ।
उव्वत्तिआ‍अ‍अट्टिअवाम‍अरारुहिअतिअभरो पव‍अव‍ई ॥ ८-१३ ॥
[ अथ नलवितीर्णनयनो जल्पति विघटमानमणिशिलासनपृष्टः ।
  उद्वर्तितायतस्थितवामकरारोपितत्रिकभरः प्लवगपतिः ॥]
Sugriva, king of monkeys, casting his eyes on Nala spoke laying the weight of his hips on his left shoulder seated on a slab of precious stone which was breaking up (due to the commotion).

खविओ वाणरलोओ दूरट्ठिअविरलपव्व‍अं महिवेढम् ।
ण अ दीस‍इ खेउवहो मा हु णमेज्ज गरुअं पुणो रामधणुम् ॥ ८-१४ ॥
[ क्षपितो वानरलोको दूरस्थितविरलपर्वतं महीवेष्टम् ।
  न च दृश्यते सेतुपथो मा खलु नमेद्गुरुकं पुना रामधनुः ॥]

The monkey clan is decreasing; mountains remaining on the earth are few and far off; there is no sight of the bridge; let not the bow of Rama again get bent.
- - - -  

No comments:

Post a Comment