Saturday, February 21, 2015

Setubandham-73

सेतुबन्धम्-७३

किं उत्तर‍उ णिरन्तरघडन्तधरणिहरसंकमेण समुद्दम् ।
ओ बोलेउ धुओअहिथोउत्तिण्णमहिमण्डलेण क‍इबलम् ॥ ८-२२ ॥
[ किमुत्तरतु निरन्तरघटमानधरणिधरसंक्रमेण समुद्रम् ।
उत् व्यतिक्रामतु धुतोदधिस्तोकोत्तीर्णमहीमण्डलेन कपिबलम् ॥]
Should the army of monkeys cross the ocean over mountains continuously brought together or should it cross over pieces of land which rise up due to ocean getting scattered?

तंपेच्छह मल‍ओ च्चिअ पत्थन्तो पडिग‍अं ग‍ओ व्व सुवेलम् ।
मह मुअदढसंरुद्धो आ‍इद्धं धुण‍उ मुहवडं व समुद्दम् ॥ ८-२३ ॥
[ तत्पश्यत मलय एव प्रार्थयमानः प्रतिगजं गज इव सुवेलम् ।
  मम भुजदृढसंरुद्ध आविद्धं धुनोतु मुखपटमिव समुद्रम् ॥]
Let Malaya mountain, restrained by (my) strong shoulders challenge Suvela mountain and blow away the ocean like an elephant restrained by the strong shoulders (of the rider) blows away the covering cloth. ( What the poet implies is vague.) 

ओ विरएमि णह‍अले तुरिअपहाविअपवंगसंचरणसहम् ।
अणुपरिवाडिपरिट्ठिअघणकूडघडन्तमहिहरं सेउवहम् ॥ ८-२४ ॥
[ उत विरचयामि नभस्तले त्वरितप्रधावितप्लवंगसंचरणसहम् ।
  अनुपरिपाटीपरिस्थितघनकूटघटमानमहीधरं सेतुपथम् ॥]
Or shall I construct in the sky a bridge made up of serially laid mountains through the clouds which is able to take the fast movements of monkeys over it?

ओ सा‍अरो अरब्भन्तराणिओवरिपरिट्ठविअणिप्फन्दा ।
जलहर‍लम्बिअवक्खा घडेन्तु लङ्कावहं रसा‍अलसेला ॥ ८-२५ ॥
[ उत सागरोदराभ्यन्तरानीतोपरिस्थापितनिःस्पन्दाः ।
 जलधरलम्बितपक्षा घटयन्तु लङ्कापथं रसातलशैलाः ॥]
Or should the mountains inside the ocean be lifted up and aligned motionless with their wings supported by clouds to make the road to Lanka? 

तं मह मग्गलग्गा विर‍एह जहाणिओअमुक्कम्हिहरा ।
अणुवा‍अदिट्ठदोसं अ‍इराहोन्तसुहबधणं सेउवहम् ॥ ८-२६ ॥
[ तन्मम मार्गलग्ना विरचयत यथानियोगमुक्तमहीधराः ।
  अनुपायदृष्टदोषमचिराद्भवसुखबन्धनं सेतुपथम् ॥]
Now then, O monkeys, construct the bridge laying the mountains as per (my) command which will quickly be easily built with its only flaw being the difficulty of understanding how it was built.

इअ णलव‍अणहरिसिअं गलिअपरिस्समणिरा‍अमुक्ककल‍अलम् ।
चलिअं तुलिअधराहरक‍अणिब्भरदसदिसं पवंगमसेण्णम् ॥ ८-२७ ॥
[ इति नलवचनहर्षितं गलितपरिश्रमनिरायतमुक्तकलकलम् ।
  चलितं तुलितधराधरकृतनिर्भरदशदिक्प्लवंगमसैन्यम् ॥ ]
The army of monkeys moved, feeling happy after hearing Nala, and feeling relieved of the stress murmured for long and throwing away mountains, so far carried, in all directions and feeling carefree.


अह णेण सुहप्फरिसे पिउणो सलिलम्मि मज्झिऊण सणिअमम् ।
रामचरणाण पढमं पच्छा काऊण रविसुअस्स पणामम् ॥ ८-२८ ॥
[ अथानेन सुखस्पर्शे पितुः सलिले मङ्क्त्वा सनियमम् ।
  रामचरणयोः प्रथमं पश्चात् कृत्वा रविसुतस्य प्रणामम् ॥]
After ritually bathing in the ocean which was pleasant to touch and then bowing to his father (Vishwakarma, the Divine architect), feet of Rama and then Sugriva,


तो क‍अणधा‍उअम्बो सपल्लवासोअविडवभरिअदरिमुहो ।
पढमं णलेण णिमिओ मङ्गलकलसो व्व जलणिहिम्मि महिहरो ॥ ८-२९ ॥
[ ततः कनकधात्वाताम्रः सपल्लवाशोकविटपभृतदरीमुखः ।
  प्रथमं नलेन नियोजितो मङ्गलकलश इव जलनिधौ महीधरः ॥]

Nala at first placed in the ocean a mountain which had a golden hue and where the mouth of a cave had an Ashoka tree with its sprouts and which looked like an auspicious pitcher.
- - - - 

No comments:

Post a Comment