Saturday, March 14, 2015

Setubandham-76

सेतुबन्धम्-७६

जं जं आणेइ गिरिं रहिरहचक्कपरिमट्टसिहरं हणुमा ।
तं तं लीला‍इ णलो वामकरुत्थम्बिअं रएइ समुद्दे ॥ ८-४३ ॥
[ यं यमानयति गिरिं रविरथचक्रपरिमृष्टं हनुमान् ।
  तं तं लीलया नलो वामकरोत्थम्भितं रचयति समुद्रे ॥]
Whichever mountain whose peak was rubbed by the wheels of the sun was brought by Hanuman, Nala placed it with ease in the ocean after balancing it on his left hand. 

वित्थ‍असरकमलसिरे सेले दरघडिअसेउसंकमलसिरे ।
जलणिहिसेआलग्गा पा‍आलधरा धरेन्ति सेआलग्गा॥ ८-४४ ॥
[ विस्तृतसरःकमलशिरसः शैला दरघटितसेतुसंक्रमलसनशीलान् ।
  जलनिधिसेवालग्नाः पातालधरा धारयन्ति शैवालाग्राः ॥]
The under-sea mountains, immersed in the service of the ocean and which have their peaks covered with green moss support the mountains which are joined as part of the bridge under construction and whose peaks have lakes with large lotuses.

वेला‍अडसंबद्धा गओणिअत्तन्तजलर‍अविहुव्वन्ती ।
हलन्तकिरणविडवा अन्दोल‍इ मरग‍अप्पहावणराई ॥ ८-४५ ॥
[ वेलातटसम्बद्धा गतापनिवर्तमानजलरयविधूयमाना ।
  लसत्किरणविटपा आन्दोल्यते मरकतप्रभावनराजी ॥]
Rows of trees shining like emerald and  whose branches are shining due to sun rays and attached to the shores are being swung due to the disturbance caused by the advancing and receding water waves.

दन्तेसु वलिअलग्गा खोहुप्पित्थग‍असंपहारुक्खित्ता ।
करिम‍अराण भुअंगा पडन्ति कालासमण्डलपडिच्छ्न्दा ॥ ८-४६ ॥
[ दन्तेषु वलितलग्ना क्षोभोद्विग्नगजसंप्रहारोत्क्षिप्ताः ।
  करिमकराणां भुजङ्गा पतन्ति कालायसमण्डलप्रतिच्छन्दाः ॥]
Serpents thrown up by the onslaught of angry elephants are bent and stuck in the teeth of sea elephants and fall (into the ocean) like circular pieces of black iron.

पव्व‍अवडना‍इद्धो जो चिअ उअहिस्स पडिणित्त‍इ पडमम् ।
सो चिअ सलिलद्धन्तो अणोहुतविसमं वलेइ णलवहम् ॥ ८-४७ ॥
[ पर्वतपतनाविद्धो य एवोदधेः प्रतिनिवर्तते प्रथमम् ।
  स एव सलिलार्धान्ततोऽन्यतोऽभिमुखविषमं वलयति नलपथम् ॥]
The ocean-wave caused by the striking of the falling mountain itself flattens the uneven contour of Nala’s bridge at first (even before Nala does it) on its return.

खुहिअसमुद्दस्थमिआ खुडेन्ति अक्खुडिअम‍अजलॊज्झरपसरा ।
चलणालग्गभुअंगे पासे व्व णिरा‍अकड्ढिए मा‍अङ्गा ॥ ८-४८ ॥
[ क्षुभितसमुद्रास्तमिताः खण्डयन्त्यखण्डितमदजलनिर्झरप्रसराः ।
  चरणालग्नभुजङ्गान् पाशानिव निरायतकृष्टान् मातङ्गाः ॥]
Elephants which are partially submerged in water due to the agitation of the ocean and with ichor continuously flowing cut into pieces serpents which get entangled on their legs like lengthened ropes.

र‍अणच्छविविमल‍अरा फलरसभरिअदरभिण्णमरग‍अणिवहा ।
ओधुव्वन्ति तरङ्गा चुणीअसङ्ख‍उलपण्डुर‍अरफेणा ॥ ८-४९ ॥
[ रत्नच्छविविमलतराः फलरसहरितदरभिन्नमरकतनिवहाः ।
  अवधूयन्ते तरङ्गाश्चूर्णितशङ्खकुलपाण्डुरतरफेनाः ॥]

 Waves having the hue of gems and containing slightly broken emeralds which were green like the juice of fruits and which contain foam whitened by the presence of broken sea-shells get scattered. 
- - - - 

No comments:

Post a Comment