Saturday, March 28, 2015

Setubandham-78

सेतुबन्धम्-७८

पड‍इ णु णह‍अलघडिओ कड्डिज्ज‍इ णु मल‍आहि चिरणिम्माओ ।
घड‍इ णु समुद्दसलिले घडिओ णीह रसा‍अलाहि णलवहो ॥ ८-५७ ॥
[ पतति तु नभस्तलघटितः कृष्यते नु मलयाच्चिरनिर्मितः ।
  घटते नु समुद्रसलिले घटितो निरेति नु रसातलान्नलपथः ॥]
 Does the bridge (path built by Nala) fall from heavens? Is it being pulled away from Malaya where it is constructed earlier? Does it form (on its own) in the ocean? Does it rise from the netherworld after it is built there? ( It is difficult to say how the bridge is getting formed.)

ग‍अणम्मि उअहिसलिलं सलिलविमुक्के रसाअलम्मि णह‍अलम् ।
दीस‍इ तीसु वि सम‍अं  णहसलिलरसा‍अलेसु पव्व‍अजालम् ॥ ८-५८ ॥
[ गगने उदधिसलिलं सलिलविमुक्ते रसातले नभस्तलम् ।
  दृश्यते त्रिष्वपि समं नभः सलिलरसातलेषु पर्वतजालम् ॥]
Waters of the ocean are seen in the sky; The sky is seen in the netherworld bereft of water; mountain ranges are seen in all the three, sky, ocean and the netherworld.

वेलालाणणीअलिओ रसिऊण रसाअलट्ठिअं पि समुद्दो ।
चालेइ सेउबन्धं खम्भं आरण्णकुञ्जरो व्व वलन्तो ॥ ८-५९ ॥
[ वेलालाननिगलि(डि)तो रसित्वा रसातलस्थितमपि समुद्रः ।
  चालयति सेतुबन्धं स्तम्भमारण्यकुञ्जर इव वलन् ॥]
The ocean bound by the binding of the shore moves the bridge firmly placed on the bottom of the ocean like an elephant which turns and screams and moves the post to which it is tied.

पेल्लिज्जन्ति दढ‍अरं जह जह पवएहि खुहिअजलतण्णाआ ।
ओहट्टन्ताआमा तह तह एक्कक्कमं अ‍इन्ति महिहरा ॥ ८-६० ॥
[ प्रेर्यन्ते दृढतरं यत्र यत्र प्लवगैः क्षुभितजलार्द्राः ।
  अपसरदायामास्तत्र तत्रैकैकमायान्ति महीधराः ॥]
In places where the mountains are being directed by the monkeys, the mountains wet by the agitated waters of the ocean firmly come one by one with their lengths aligned.   

पव‍अभुअगलत्थल्लिआ विप्प‍इण्णर‍अणा
धरणिहरा पडन्ति भ‍अचुण्ण‍इंणर‍अणा ।
खुहिओ सा‍अरो रस‍ई उण्ण‍अं ण ईणं
मोअन्तो व्व तिव्वभ‍अ‍उण्ण‍अं णईणम् ॥ ८-६१ ॥
[ प्लवगभुजगलहसिता विप्रकीर्णरत्ना
 धरणिधराः पतन्ति भयचूर्णकिन्नरगणाः ।
 क्षुभितः सागरो रसति उन्नतं न दीनं
 मोचयन्निव तीव्रभयपूर्णतां नदीनाम् ॥]
As the mountains slip into the ocean prodded by the monkeys, gems (of the ocean) get scattered; the Kinnara people (on the mountains) are perplexed due to fear. The agitated ocean roars loudly and not weakly as if providing an outlet to the acute fear of the rivers (flowing into it.)

भर‍इ व दूरा‍इद्धो धुव्व‍इ व पडन्तधरणिहरकहमिओ ।
रुम्भ‍इ व पडिणीअत्तो भिण्णो घड‍इ व मणिप्पहाहि समुद्दो ॥ ८-६२ ॥
[ भ्रियत इव दूराविद्धो धाव्यत इव पतद्धरणीकर्दमितः ।
  रुध्यत इव प्रतिनिवृत्तो भिन्नो घटत  इव मणिप्रभाभिः समुद्रः ॥]
It looks as if the luster of gems (in the ocean) is holding up the ocean thrown away to a distance, washing the ocean gone turbid due to the falling mountains, preventing waters returning after being thrown away and joining the waters that are divided.

करिम‍अराण खुहिअसाअरविआसिआणं
सेउवहम्मि पडिअगिरिणिवहविसासिआणम् ।
सम‍अं वणग‍आण णिवहा धरोसिआणं
समुहं आवडन्ति म‍अगन्धरोसिआणम् ॥ ८-६३ ॥
[ करिमकराणां क्षुभितसागरविषाश्रितानां
  सेतुपथे पतितगिरिनिवहविशासितानाम् ।
  समकं वनगजानां निवहा धरोषितानां
  सम्मुखमापतन्ति मदगन्धरोषितानाम् ॥]

Sea-crocodiles which reside in the disturbed oceanic waters and which are being struck by the mountains which have fallen into the ocean are directly coming face to face with forest elephants which live on land and which are excited by the smell of their ichor.
- - - - 

No comments:

Post a Comment