Saturday, March 7, 2015

Setubandham-75

सेतुबन्धम्-७५

पडिग‍अगन्धपसारिअकरिम‍अरच्छिण्णगलिअकरपब्भारे ।
जाणन्ति णवर कुविआ लवणजलालिद्धवणमुहे अणहत्थी ॥ ८-३६ ॥
[ प्रतिगजगन्धप्रसारितकरिमकरच्छिन्नगलितकरप्राग्भारान् ।
  जानन्ति केवलं कुपिता लवणजलाश्लिष्टव्रणमुखान् वनहस्तिनः ॥]
Forest elephants which are angry become aware that their trunks, which were stretched attracted by the scent of the sea-elephants,  have been wounded by sea elephants  only after the salty water of the ocean hurt the wounds.

दरघडिअसेउबन्धा उप्प‍इऊण पव‍आ समुद्दुप्प‍इए ।
कड्डन्ति जमलकर‍अलसंदाणिअवक्खसंपुडे धरणिहरे ॥ ८-३७ ॥
[ दरघटितसेतुबन्धा उत्पत्य प्लवगाः समुद्रोत्पतितान् ।
  कर्षन्ति यमलकरतलसंदानितपक्षसंपुटान्धरणीधरान् ॥]
When the bridge work had progressed a little monkeys jumped up and tried to pull back the mountains which had risen from the ocean by holding the wings of the mountains in their hands.

बन्धर णलो वि तक्खणविसमुच्छलिअचलकेसरसडुग्घाओ ।
तिअवलिकरपसारिअहरिहत्थुक्खित्तमहिहरो सेउवहम् ॥ ८-३८ ॥
[ बन्ध्नाति नलोऽपि तत्क्षणविषमोच्छलितचलकेसरसटोद्घातः ।
  त्रिकवलितकरप्रसारितहरिहस्तोत्क्षिप्तमहीधरः सेतुपथम् ॥]
Nala also takes part in the construction of the  bridge with his hips bent, hands extended catching and tying the mountain lifted by the monkeys while his manes fly for a moment haphazardly.


जं बहुपव्व‍अजणिअं विच्छूढसमुद्दपा‍अडं महिविवरम् ।
तं एक्को पडिरुभ‍इ वित्थारब्भहिअसंठिओ धरणिहरो ॥ ८-३९ ॥
[ यद्बहुपर्वतजनितं विक्षिप्तसमुद्रप्रकटं महीविवरम् ।
  तदेकः प्रतिरुणद्धि विस्तराभ्यधिकसंवृतो धरणीधरः ॥]
One mountain very large in area fills up the abyss created by several mountains which were  thrown into the ocean.

सा‍अरलद्धत्थाहं णिमेन्ति जं जं धराहरं क‍इणिवहा ।
वज्ज‍इ पुर‍ओ हुत्तो का‍ऊण प‍अं तहिं तहिं सेतुवहो ॥ ८-४० ॥
[ सागरलब्धस्थाघं नियोजयन्ति यं यं धराधरं कपिनिवहाः ।
  बध्यते पुरतोऽभिमुखः कृत्वा पदं तत्र तत्र सेतुपथः ॥]
Nala binds the bridge  forward stepping on the mountains dropped into the ocean by the monkeys and which have hit the ground below the ocean.

सम‍अं पव‍अविमुक्के सेउवहम्मि सम‍अं अभा‍अपडन्ते ।
परिपेल्लेइ र‍एइ अ सम‍अं च णलो पडिच्छिऊण महिहरे ॥ ८-४१ ॥
[ समकं प्लवगविमुक्तान् सेतुपथे समकमभागपततः ।
  प्रतिप्रेरयति रचयति च समकं च नलो प्रतीक्ष्य महीधरान् ॥]
Whenever mountains thrown by monkeys reach the wrong place, Nala manages to put them at the right place (for the construction).

अवलम्ब‍इ णलघडिए अभा‍अवलिआणिए घडेइ महिहरे ।
सेउवहस्स समुद्दो उव्वेलन्तसलिलो पवड्ढ‍इ पुरओ ॥ ८-४२ ॥
[ अवलम्बते नलघटितानभागवलितान् घटयति महीधरान् ।
  सेतुपथस्य समुद्र उद्वेलसलिलः प्रवर्धते पुरतः ॥]

As the ocean holds the mis-placed mountains joined by Nala it swells along with the growth of the bridge.
- - - - 

No comments:

Post a Comment