Saturday, March 21, 2015

Setubandham-77

सेतुबन्धम्-७७

घडमाणेहि अ सम‍अं झिज्ज‍इ सेलेहि जेत्तिअं चिअ उअही ।
उच्छल‍इ तेत्तिअं चिअ उत्थङ्घिअमूलसलिलपरिपूरन्ती ॥ ८-५० ॥
[ घट्मानैश्च समं क्षीयते शैलैर्यावन्मात्रमेवोदधिः ।
  उच्छलति तावन्मात्रमेवोत्तम्भितमूलसलिलपरिपूर्यमाणः ॥]
As soon as ocean’s level gets reduced while the mountains are being arranged (for the formation of the bridge), water from the sub-oceanic source rises up to fill.

उद्धप्फुडिअण‍इमुहा णीअ‍अट्ठाणसिढिलोसरन्तमहिहरा ।
अन्दोलन्तसमुद्दा अन्दोलन्ति व णहं धरणिसंखोहा ॥ ८-५१ ॥
[ ऊर्ध्वस्फुटितनदीमुखा निजकस्थानशिथिलापसरन्महीधराः ।
  आन्दोलत्समुद्रा आन्दोलयन्तीव नभो धरणिसङ्क्षोभाः ॥]
It looks as if the agitations of the earth are causing the sky to get agitated. River estuaries are blown upwards; mountains having lost their original placements are moving helter- skelter; the ocean is disturbed. 

अद्धुट्ठिअसेउवहं होइ खणं अद्धदिण्णहरिहिअ‍असुहम् ।
अद्धोव‍इआहिहरं अद्धोसारिअरसा‍अलं उवहिजलम् ॥ ८-५२ ॥
[ अर्धोत्थितसेतुपथं भवति क्षणमर्धदत्तहरिहृदयसुखम् ।
  अर्धावपातितमहीधरमर्धापसारितरसातलमुदधिजलम् ॥]
With half of the bridge coming up there is partial joy among the monkeys; the ocean has half of the mountains thrown in hap-hazardly and half of the mountains reaching the bottom.

णिम्माओ त्ति मुणिज्ज‍इ दूरा‍इद्धम्मि सा‍अरे सेतुवहो ।
सो चिअ सलिलभरन्तो थोआरद्धो व्व दीस‍इ णिअत्तन्ते ॥ ८-५३ ॥
[ निर्मित इति ज्ञायते दूराविद्धे सागरे सेतुपथः ।
  स एव सलिलभ्रियमाणः स्तोकारब्ध इव दृश्यते निवर्तमाने ॥]
When the water of the ocean recedes it looks as if the bridge is constructed; when it returns it looks as if the bridge being supported by the water is just coming up.

अवि पूर‍इ पा‍आलं ण अ कुविअदिसाग‍इन्दगमणविहा‍आ ।
उअहिवि‍इण्णोआसा पूरेन्ति महावराहप‍अणिक्खेवा ॥ ८-५४ ॥
[ अपि पूर्यते पातालं न च कुपितदिग्गजेन्द्रगमनविघाताः ।
  उदधिवितीर्णावकाशाः पूर्यन्ते महावराहपदनिक्षेपाः ॥]
The mountains are filling up the nether world; but the footprints of the Great Boar which have been accommodated by the ocean and which are causing obstruction to the angry elephants of cardinal directions (diggaja) are not being filled.

जा‍अं महिहरमहिअं धातुअडक्खलणसरसपल्लवरा‍अम् ।
दुमभङ्घतुवरसुरहिं उप्पज्जन्तम‍इरं व सा‍अरसलिलम् ॥ ८-५५ ॥
[ जातं महीधरमथितं धातुतटस्खलनसरसपल्लवरागम् ।
  द्रुमभङ्गतुवरसुरभि उत्पद्य[मान]मदिरमिव सागरसलिलम् ॥]
It looks as if the ocean churned up by the mountains is producing liquor with the sprout-like redness of ores in the shore slipping into the ocean and with broken trees forming an astringent concoction. 

संचालेइ समुद्दो जह जह विरलट्ठिअं धराहरणिवहम् ।
तह तह विराहसिहरो पूरिअविवरत्थिरो घड‍इ सेउवहो ॥ ८-५६ ॥
[ संचालयति समुद्रो यथा यथा विरलस्थितं धराधरनिवहम् ।
  तथा तथा विशीर्णशिखरः पूरितविवरस्थिरो घटते सेतुपथः ॥]

As the ocean moves the loosely placed series of mountains, the bridge gets constructed with the peaks of the mountains falling and filling up the vacant
spots.
- - - - 

No comments:

Post a Comment