Saturday, April 11, 2015

Setubandham-80

सेतुबन्धम्-८० 

वित्थरइ सेउबन्धो विहुव्वइ धराहराहओ सलिलणिही ।
दिट्ठसुवेलुच्छङ्गं रसइ दिसाइण्णपडिरवं कइसेण्णम् ॥ ८-७१ ॥
 [ विस्तीर्यते सेतुबन्धो विधूयते धराधरहतः सलिलनिधिः ।
 दृष्टसुवेलोत्सङ्गं रसति दिक्कीर्णप्रतिरवं कपिसैन्यम् ॥]
The bridge is getting extended; the ocean shakes struck by the mountains; having seen the slopes of Suvela mountain, the army of monkeys roars with the sound getting reverberated all round. 

दीसन्ति भिण्णसलिले समुद्दमज्झम्मि सेउबन्धक्कन्ता ।
संभमकड्डणलुग्गा भअचुण्णपलाअसेलपक्खद्वन्ता ॥ ८-७२ ॥
[ दृश्यते भिन्नसलिले समुद्रमध्ये सेतुबन्धाक्रान्ताः ।
 संभ्रमकर्षणावरुग्णा भयचूर्णपलायितपक्षार्धान्ताः ॥]
With the ocean getting bifurcated (due to the bridge) oceanic mountains which have been displaced by the bridge are seen damaged by the sudden pull with their wings half submerged in the act of running away out of fear.

महिहरपहरक्खोहिअसलिलपरिक्खअविराअमूलमहिहरम् । थोअत्थोओसरिअं बन्धेन्ति पवंगमा पुणो वि णलवहम् ॥ ८-७३ ॥
[ महीधरप्रहारक्षोभितसलिलपरिक्षतविशीर्णमूलमहीधरम् ।
 स्तोकस्तोकमपसृतं बध्नन्ति प्लवङ्गमाः पुनरपि नलपथम् ॥]
The mountains (already part) of the bridge which are disturbed by the agitated waters while (new) mountains are thrown into the ocean are being re-aligned by the monkeys little by little. 

 जह जह अच्चासण्णो उअहि जेऊण होई सेउवहवरो ।
 उच्छलइ धराहिहअं दूरं थोअत्तणेण तह तह सलिलम् ॥ ८-७४ ॥
 [ यथा यथात्यासन्न उदधिं जित्वा भवति सेतुपथवरः ।
 उच्छलति धराभिहतं दूरस्तोकत्वेन तथा तथा सलिलम् ॥]
 As the bridge reaches completion winning over the ocean, the water in yet to be built portion struck by the (falling) mountains rises up high in the distance.

 महिहरपहरुच्छित्ता उअरिं सेउस्स जे पडन्ति खलन्ता ।
 ते चिअ सलिलुप्पीडा होन्ति वलन्तविसमा महाणइसोत्ता ॥ ८-७५ ॥
[ महीधरप्रहारोत्क्षिप्ता उपरि सेतोर्ये पतन्ति स्खलन्तः ।
 त एव सलिलोत्पीडा भवन्ति वलद्विषमा महानदीस्रोतांसि ॥]
Water streams which burst out thrown up by the striking mountains fall over the bridge and become meandering great rivers. 

देइ समत्तच्छाअं दरमिलिअसुवेलमहिहरतउद्धन्तो ।
बीओआसपहविअतिमिपूरिअसाअरन्तरो सेउवहो ॥ ८-७६ ॥ 
[ ददाति समाप्तच्छायां दरमिलितसुवेलमहीधरतटार्धान्तः ।
 द्वितीयावकाशप्रभाविततिमिपूरितसागरान्तरः सेतुपथः ॥]
With large fishes occupying the remaining space of water (between the unfinished bridge and Suvela mountain) and the slopes of Suvela mountain having been almost reached, it looked as if the bridge is completed. 

जाहे सेउणिबद्धं धुणइ णलो विसमसंठिअमहासेलम् ।
ताहे चिरेण सअलो सअलक्कन्तवसुहो णिअत्तइ उवहो ॥ ८-७७ ॥
[ यदा सेतुनिबद्धं धुनोति नलो विषमसंस्थितमहाशैलम् ।
  तदा चिरेण सकलो सकलाक्रान्तवसुधो निवर्तते उदधिः ॥] 
When Nala shakes the mountain unevenly placed in the construction of the bridge, the ocean having flooded the whole world returns to its normal state after a long time.
- - - - 

No comments:

Post a Comment