Saturday, April 4, 2015

Setubandham-79

सेतुबन्धम्-७९

उत्थद्धिअदुमणिवहा सुइरं परिमलिअसेउवहपासहा ।
धा‍उकलङ्कख‍उरा दूरं गन्तूण उद्वमन्ति तरङ्गा ॥ ८-६४ ॥
[ उत्थापितद्रुमनिवहाः सुचिरं परिमृदितसेतुपथपार्श्वाः ।
धातुकलङ्ककलुषा दूरं गत्वा उद्वमन्ति तरङ्गाः ॥]
Waves which have become muddy due to presence of (mountain) oars lift groups of trees, strike against the sides of the bridge and travelling some distance spend themselves.

दीस‍इ म‍अ‍उलेहि उअही णलो अणेहिम्
सम‍अं सेल‍उपडणभ‍औण्णलोअणेहिम् ।
जं खलिअं अ‍ई‍इ सलिलं ण‍ईण ऊरं
तं उद्धा‍इ पव‍अकलकलवि‍इण्णऊरम् ॥ ८-६५ ॥
[ दृश्यते मृगकुलैरुदधिर्नलो जनैः
  समं शैल(सेतु)पतनभयपूर्णलोचनैः ।
  यत्स्खलितमत्येति सलिलं नदीनां पूरं
  तदुद्धावति प्लवगकलकलवितीर्णतूर्यम् ॥]
People and animals look at Nala and the ocean with fearful eyes afraid that the bridge may fall; the waters of the ocean which flow over the floods of the (joining) rivers swell up due to the bugle-like cacophony of the monkeys. 

इअ स‍अलमहिअलुक्ख‍अमहिहरसंघा‍अणिम्मिअमहारम्भम् ।
णिअ‍अच्छा‍आव‍इअरसामल‍इअसा‍अरोअरजलद्धन्तम् ॥ ८-६६ ॥
[ इति सकलमहीतलोत्खातमहीधरसंघातनिर्मितमहारम्भम् ।
  निजकच्छायाव्यतिकरश्यामलितसागरोदरजलार्धान्तम् ॥]
The bridge is a great work of construction built out of mountains pulled out from all over the land, the shadow of which has darkened the belly of the ocean.

विसमोसरिअसिला‍अलदढघा‍उक्खित्तमच्छपच्छिमभा‍अम् ।
मज्झच्छिण्णभुअंगमवेड्ढप्पीडणविआरिअसिलावेढम् ॥ ८-६७ ॥
[ विषमापसृतशिलातलदृढघातोत्कृत्तमत्स्यपश्चिमभागम् ।
  मज्झच्छिण्णभुअंगमवेष्टोत्पीडनविदारितशिलावेष्टम् ॥]
Rocks which have slipped out of the bridge have cut the tails of fishes; Snakes which have been hit at the centre of their body by rocks have coiled around those rocks. 

सेलुम्मूलणसंभमगहिअप्फिलिअगअमग्गथाइअसीहम् ।
गिरिसिहरणिसण्णाणिअगिरिपेल्लिअणिन्तमुहलजलहरसलिलम् ॥ ८-६८ ॥
[ शैलोन्मूलनसंभ्रमगृहीतभ्रष्टगजमार्गधावितसिंहम् ।
  गिरिशिखरनिषण्णानीतगिरिप्रेरितनिर्यन्मुखरजलधरसलिलम् ॥]
Lions are running after elephants which had been caught but escaped during the commotion of up-rooting the mountains; the clouds which had collected at the tops of mountains and were brought along with mountains are noisily shedding water prompted by (rubbing of other) mountains in the bridge.

पासल्लपडिअवणग‍अरुद्धमहोज्झरदुहापहाविअसलिलम् ।
धरणिहरन्तरिअट्ठिअचन्दणवणमुणीअमल‍असिहरक्खण्डम् ॥ ८-६९ ॥
[ पार्श्वपतितवनगजरुद्धमहानिर्झरद्विधाप्रधावितसलिलम् ।
  धरणिधरान्तरितस्थितचन्दनवनज्ञातमलयशिखरखण्डम् ॥]
An elephant which has fallen down on a side obstructs the flow of a river and the river splits into two; the sandal wood trees on the mountains (forming the bridge) indicate that the mountain was a  part of Malaya range of mountains.

वी‍ईपडिऊलाह‍अथोउव्वेल्लिअदुमावलम्बन्तल‍अम् ।
विसमसिहरन्तराग‍असंवेल्लिअसा‍अरं घडेन्ति णलवहम् ॥ ८-७० ॥
[ वीचिप्रतिकूलाहतस्तोकोद्वेल्लितद्रुमावलम्बमानलतम् ।
  विषमशिखरान्तरागतसंवेल्लितसागरं घटयन्ति नलपथम् ॥]

Creepers hang down from trees which have been slightly shaken by the waves dashing against them; sea water surrounds and occupies the spaces between peaks of mountains which form the bridge. Monkeys have built such a bridge under the guidance of Nala. [ Verses 66-70 form one long sentence.]
- - - - 

No comments:

Post a Comment