Saturday, April 18, 2015

Setubandham-81

सेतुबन्धम्-८१

लहुइअपेसणहरिसिअक‍इणिवहणिसुद्धसेलपहरवलन्तो ।
ण‍इसोत्तो व्व समुद्दो सेउसवेलन्तरे मुहुत्तं वूढो ॥ ८-७८ ॥
[लघुकृतप्रेषणहर्षितकपिनिवहनिपातितशैलप्रहारवलमानः ।
 नदीस्रोत इव समुद्रः सेतुसुवेलान्तरे मुहूर्तं व्यूढः ॥]
The ocean which was sinuous caused by the striking mountains thrown by the monkeys who were happy that the bridge was almost complete by the Grace of  God, for a moment, looked compacted like a river stream between  the (almost completed)  bridge and Suvela mountain.

जह जह णिम्माविज्ज‍इ वाणरवसहेहि सेउसंकमसिहरम् ।
तह तह दसमुहहिअ‍अं फाडिज्ज‍इ सा‍अरस्स सलिलेण समम् ॥ ८-७९ ॥
[ यथा यथा निर्मीयते वानरश्रेष्ठैः सेतुसंक्रमशिखरम् ।
  तथा तथा दशमुखहृदयं पाट्यते सागरस्य सलिलेन समम् ॥]
As the tower of the landing part of the bridge gets constructed by the monkeys Ravana’s heart gets broken along with the waters of the ocean.

पा‍आलमिलिअमूलो अव्वोच्छिण्णपसरन्तसरिआसोत्तो ।
ठाणट्ठिओ वि पडिओ मुहम्मि धरणिहरसंकमस्स सुवेलो ॥ ८-८० ॥
[पातालमिलितमूलोऽव्यवच्छिन्नप्रसरत्सरित्स्रोताः ।
स्थानस्थितोऽपि पतितो मुखे धरणीधरसंक्रमस्य सुवेलः ॥]
Suvela mountain which stood where it was with its roots going deep and with river streams continuously flowing from it became the front end of the bridge made of mountains.

मल‍उच्छङ्घएण वि रहुव‍इपासट्ठिएण बाणरव‍इणा ।
क‍इकल‍अलेण नाओ णिप्पच्छिमसेलपूरिओ सेउवहो ॥ ८-८१ ॥
[ मलयोत्सङ्गगतेनापि रघुपतिपार्श्वस्थितेन वानरपतिना ।
  कपिकलकलेन ज्ञातो निश्पश्चिमशैलपूरितः सेतुपथः ॥]
Sugriva, the chief of monkeys who was standing beside Rama on the slopes of Malaya mountain came to know from the uproar of monkeys that the bridge has been completed by filling up with the last mountain.

आरम्भन्ते स‍अलो तिहा‍अविसमो दरुट्ट्ःइअम्मि णलवहे ।
होइ दुहा अ समत्ते सो चिअ अण्णो पुणो पुणो वि समुद्दो ॥ ८-८२ ॥
[ आरभ्यमाणे सकलस्त्रिभागविषमो दरोत्थिते नलपथे ।
  भवति द्विधा च समासे स एवान्यः पुनः पुनरपि समुद्रः ॥]
When the construction of the bridge was just begun the ocean which was one whole became divided into three (one on either side and one in front) when the bridge was partly constructed and became divided into two when the bridge was completed thus becoming different again and again.

मल‍उच्छङ्घप‍उत्तो चलन्तवाणरभरोणओ सेउवहो ।
गरुओ तिऊडगिरिणा पल्हत्थन्तो दुमो दुमेण च धरिओ ॥ ८-८३ ॥
[ मलयोत्सङ्गप्रवृत्तश्चलद्वानरभरावनतः सेतुपथः ।
गुरुकस्त्रिकूटगिरिणा पर्यस्यमानो द्रुमो द्रुमेणेव धृतः ॥]
The bridge starting from the slopes of Malaya got depressed due to the weight of the monkeys and being struck by the waves was supported by the heavy Trikuta mountain (at the southern end) in the manner a tree is supported by another tree.  

दीस‍इ सेउमहावहदोहा‍इअपुव्वपच्छिमदिसाभा‍अम् ।
ओव्वत्तोह‍अपासं मज्झुक्कित्तविसमं णमन्तं व णहम् ॥ ८-८४ ॥
[ दृश्यते सेतुमहापथद्विधायितपूर्वपश्चिमदिग्भागम् ।
  अपवृत्तोभयपार्श्वं मध्योत्क्षिप्तविषमं नमदिव नभः ॥]
It looks as if the bridge has divided the sky into two parts with the sides lowered and the central portion raised and the sky is bent.
- - - - 

No comments:

Post a Comment