Saturday, April 25, 2015

Setubandham-82

सेतुबन्धम्-८२

मल‍असुवेलालग्गो पडिट्ठिओ णिहणिहम्मि सागरसलिले ।
उअ‍अत्थमणणिराओ रविरहमग्गो व्व पा‍अडो सेउवहो ॥ ८-८५ ॥
[ मलयसुवेलालग्नः परिस्थितो नभोनिभे सागरसलिले ।
  उदयास्तमननिरायतो रविरथमार्ग इव प्रकटः सेतुपथः ॥]
The bridge attached to Malaya and Suvela mountains (at the two ends) over the sky-like ocean appears like the path of the sun between the Eastern mountain (where the sun rises) and the Western mountain (where the sun sets).

दीस‍इ पवणविहुव्वन्ताअ‍अरोअरपरिट्ठिअमहासिहरो ।
विअडपसारिअवक्खो उप्पवमाणो व्व महिहरो सेउवहो ॥ ८-८६ ॥
[ दृश्यते पवनविधूयमानसागरोदरपरिस्थितमहाशिखरः ।
  विकटप्रसारितपक्ष उत्प्लवमान इव महीधरः सेतुपथः ॥]
The bridge consisting of huge mountain peaks in the waters which are being blown up by the wind looks like a flying mountain with its wings spread monstrously. 

अर‍ई थोरूसासा णिहाणासो विवण्णदा दौवल्लम् ।
सेउम्मि र‍इज्जन्ते रामादो रावणम्मि संकन्ता‍इं ॥ ८-८७ ॥
[ अरतिः स्थूलोच्छ्वासा निद्रानाशो विवर्णता दौर्बल्यम् ।
सेतौ रच्यमाने रामाद्रावणे सङ्क्रान्तानि ॥]
While the mountain was under construction (signs such as) disinterestedness, heavy breathing, loss of sleep, paleness, and weakness moved away from Rama and settled in Ravana.

अह थोरतुङ्घविअडो णेउं णिहणं सबन्धवं दहव‍अणम् ।
दोहा‍इअसलिलणिही क‍अन्तहत्थो व्व पसरिओ सेउवहो ॥ ८-८८ ॥
[ अथ स्थूलतुङ्गविकटो नेतुं निधनं सबान्धवं दशवदनम् ।
  द्विधायितसलिलनिधिः कृतान्तहस्त इव प्रसृतः सेतुपथः ॥]
The bridge which bisected the ocean looked like an extended heavy, tall and monstrous hand of Yama, the God of death wanting to kill Ravana the ten-headed along with his relatives.

विसमेण प‍अ‍इविसमं महिहरगरुएण समरसाहसगरुअम् ।
दूरत्थेण वि भिण्णं सूलेण व सेउणा दसाणणहिअ‍अम् ॥ ८-८९ ॥
[ विषमेन प्रकृतिविषमं महीधरगुरुकेण समरसाहसगुरुकम् ।
  दूरस्थेनापि भिन्नं शूलेनेव सेतुना दशाननहृदयम् ॥]
The heart of Ravana which was by nature hard and which was unrelenting due to his exploits in battles looked like having been spiked by the bridge which was hard and heavy due to being made up of mountains although being at a distance.

दीसन्ति खुहिअसा‍अरसलिलोल्लिअकुसुमणिवहलग्गमहुअरा ।
सेतुस्स पासमहिहरप‍अडन्तोव्वत्तकिसल‍आ कड‍अदुमा ॥ ८-९० ॥
[ दृश्यन्ते क्षुभितसागरसलिलार्द्रितकुसुमलग्ननिवहमधुकराः ।
  सेतोः पार्श्वमहीधरप्रकट्यमानोद्वृत्तकिसलयाः कटकद्रुमाः ॥]
Swarms of bees attached to flowers wetted by the agitated ocean  are seen on trees on the ridges of mountains (forming the bridge) and up-turned sprouts of the trees can be seen on the sides of such mountains.

थिमिओअहिसच्छाया कत्थ वि दीसन्ति महिहरन्तरवडिआ ।
फलिहसिला‍अलवडिआ मज्झच्छिण्ण व्व सेउबन्धोआसा ॥ ८-९१ ॥
[ स्तिमितोदधिसच्छायाः कुत्रापि दृश्यन्ते महीधरान्तरपतिताः ।
  स्फटिकशिलातलघटिता मध्यच्छिन्ना इव सेतुबन्धावकाशाः ]

At places on the bridge where white marble portions resembling a calm ocean are in between mountains, it looks as if the bridge has discontinuities.
- - - - 

No comments:

Post a Comment