Saturday, May 2, 2015

Setubandham-83

सेतुबन्धम्-८३
हिमपडनौत्थ‍इआ‍इं घडिआ‍इं वि णलवहम्मि णज्जन्ति फुडम् ।
सिहरा‍इं सिहरिव‍इणो मल‍अस्स अ मलिअचन्दणसुअन्धा‍इं ॥ ८-९२ ॥
[हिमपतनावस्थगितानि घटितान्यपि नलपथे ज्ञायन्ते स्फुटम्  ।
 शिखराणि शिखरिपतेर्मलयस्य च मृदितचन्दनसुगन्धानि ॥]
The peaks of Himalaya and Malaya used for the bridge can be clearly made out as the former are covered with snow and the latter are fragrant due to the sandal wood trees (on them) trampled upon.

जा‍आ फुडवित्थारा गओणिअत्तन्तजलर‍अविहुव्वन्ता ।
पक्करगाहसमग्गा सेउम्मि वि सा‍अरस्य वेलामग्गा ॥ ८-९३ ॥
[ जाताः स्फुटविस्तारा गतापनिवर्तमानजलरयविधूयमानाः ।
  प्रग्राहसमग्राः सेतावपि सागरस्य वेलामार्गाः ॥]
The paths of the tides of ocean undulating due to ebb and flow of water carrying sea-lions are wide and clear on the bridge.

सेला‍इञ्छणपडिआ सलिलोल्लिअगरुअकेसरभरक्कन्ता ।
दीसन्ति दरुत्तिण्णा संकमपासल्लसंठिआ केसरिणो ॥ ८-९४ ॥
[ शैलातिक्रमपतिताः सलिलार्द्रितगुरुककेसरभराक्रान्ताः ।
  दृश्यन्ते दरोत्तीर्णाः संक्रमपार्श्वसंस्थिताः केसरिणः ॥]
Lions which have fallen off from shifted mountains and which are burdened by the wetted and hence heavy manes and which have raised themselves slightly from water can be seen to be standing on the sides of the bridge.  

पुव्वावरोअहिग‍आ दहुं पुव्वावरोअहिसमुप्पणा ।
सेउपडिसिद्धपसरा  पुणो ण पेच्छन्ति कुलहरा‍इं जलहरा ॥ ८-९५ ॥
[ पूर्वापरोदधिगता द्रष्टुं पूर्वापरोदधिसमुत्पन्नाः ।
  सेतुप्रतिषिद्धप्रसरा पुनर्न पश्यन्ति कुलगृहाणि जलचराः ॥]
Marine creatures born in Eastern and Western parts of ocean which then travel to Western and Eastern parts are unable to return to their home waters obstructed by the (sudden rise of) the bridge.

दीसन्ति धा‍उअम्बा मारुअविहुअधवलोज्झरपडद्धन्ता ।
सेउस्स तुङ्घसिहरा उह‍अतलपरिट्ठिआ ध‍अ व्व महिहरा ॥ ८-९६ ॥
[ दृश्येते धातुताम्रौ मारुतविधुतधवलनिर्झरपटार्धान्तौ ।
  सेतोस्तुङ्गशिखरावुभयतटपरिस्थितौ ध्वजाविव महीधरौ ॥]
The two mountains (Malaya and Suvela) with tall peaks at the two ends look like flags erected with their mineral ores looking red and their mountain streams looking like fluttering white cloth.

अह णिम्मिअसेउवहं सेउवहब्भहिअथलप‍इण्णमहिहरम् ।
चलिअं चलन्तराहवहिअ‍अणिहिप्पन्तरणसुहं क‍इसेणम् ॥ ८-९७ ॥  
[ अथ निर्मितसेतुपथं सेतुपथाभ्यधिकस्थलप्रकीर्णमहीधरम् ।
  चलितं चलद्राघवहृदयनिधीयमानरणसुखं कपिसैन्यम् ॥]
With the bridge having been built, the army of monkeys moved on; there were mountains scattered all over beyond the bridge; the pleasure of fighting lay hidden in the heart of Rama who also moved.

पेच्छन्ति अ वोलन्ता संकमदोहा‍इअक्खविअवित्थारम् ।
वल‍आमुहणिट्ठविएक्कपासवोच्छिण्णपाणिअं म‍अरहरम् ॥ ८-९८ ॥
[ प्रेक्षन्ते च व्यतिक्रामन्तः संक्रमद्विधायितक्षपितविस्तारम् ।
  वडवामुखनिष्ठापितैकपार्श्वव्यवच्छिन्नपानीयं मकरगृहम् ॥]
Monkeys moving on the bridge see that the ocean has dwindled in its extent because of bifurcation and water on one side is reduced due to the presence of the sub-marine fire (on that side).
- - - - 

No comments:

Post a Comment