Saturday, October 8, 2016

Varadarajastava of Sri.Appayyadikshita-30

वरदराजस्तवः-३०

नाथ त्वदीयमकलङ्कमिमं मुखेन्दुम्
आपीय तृप्यति सदा वसुधा यतस्ते ।
तेनैव किं नवसुधारसगोचरोऽभूत्
इन्दुः कलङ्कमलिनीकृतमध्यभागः ॥ ८७ ॥
अ : नाथ ! वसुधा त्वदीयम् अकलङ्कम् मुखेन्दुं आपीय तृप्यति यतः कलङ्क-मलिनीकृत-मध्य-भागः इन्दुः तेन एव वसुधा-रस-गोचरः न अभूत् किम्? नव-सुधा-रस-गोचरः अभूत् किम्?
Lord ! The earth feels contented after drinking your blemish-free moon-like face. Is it because of that the moon with its central part getting soiled by blemish is not seen by the earth ( has acquired the new ambrosia)?
Note : What the poet wants to convey is not clear.   
  
आश्रित्य नूनममृतद्युतयः पदं ते
देहक्षये विधृतदिव्यपदाभिमुख्याः ।
लावण्यपुण्यनिचयं सुहृदि त्वदास्ये
विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ ८८ ॥
अ : प्रति-मास-भिन्नाः अमृतद्युतयः ते पदम् आश्रित्य देहक्षये विधृत-दिव्य-पद-अभिमुख्याः सुहृदि त्वत्-आस्ये लावण्य-पुण्य-निचयं विन्यस्य मिहिरं यान्ति ।
The moons different for each month take shelter at your feet and on the new moon day having attained a divine state deposit their merits called beauty in your friend-like face and reach the sun.( Through pun the verse refers to the merited persons depositing their remaining merits with their friends at the time of their leaving the body.)  

त्वद्वक्त्रसाम्यमयमम्बुजकोशमुद्रा-
भङ्गात्ततत्सुषममित्रकरोपकॢप्त्या ।
लब्ध्वापि पर्वणि विधुः क्रमहीयमानः
शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ ८९ ॥
अ : अयं विधुः त्वत्-वक्त्र-साम्यम् अम्बुज-कोश-मुद्रा-भङ्ग-आत्त-तत्-सुषम-मित्र-कर-उपकॢप्त्या लब्ध्वा अपि पर्वणि क्रम-हीयमानः अनीति-उपचितां आशु-नाशां श्रियं शंसति ।

This moon even after having obtained similarity with your face by gaining the lustre of sun’s rays which have acquired the beauty of the lotuses by enabling them to open up (breaking open the treasure) loses its lustre from the night of full moon indicating that ill-gained wealth disappears quickly. 
- - - -  

No comments:

Post a Comment