Saturday, October 22, 2016

Varadarajastava of Sri.Appayyadikshita- 32

वरदराजस्तवः -३२

बिम्बस्तवायमधरः प्रतिबिम्बनेन
युक्तं सदा युवतिमानसदर्पणेषु ।
बिम्बाधरः कविभिरीश्वर वर्ण्यसे त्वम्
एतावतैव न तु तुच्छफलोपमानात् ॥ ९३ ॥
अ : ईश्वर ! तव अयम् अधरः युवति-मानस-दर्पणेषु प्रतिबिम्बनेन बिम्बः (इति) युक्तम्। त्वं कविभिः बिम्बाधरः एतावता एव वर्ण्यसे न तु तुच्छ-फल-उपमानात् ।
 Lord ! it is proper that your lower lip is called “bimba”(an image) as it is reflected in mirrors called minds of young ladies. Poets describe you as one having “bimba adhara” only because of this and not as one having the lower lip like the “bimba” fruit, which simile lowers the divinity of your lip.
Note : Poets normally liken red lips to the “bimba” fruit. The poet indicates that it is not a proper simile to be applied to Lord’s lips and interprets the word “bimbaadhara” in an imaginative manner.  

विद्यामयेषु तव निःश्वसितेष्वपूर्वं
विद्याविशेषमिव शिक्षितुमन्तरात्मन् ।
वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः
कायप्रभेव लसति स्मितचन्द्रिका ते ॥ ९४ ॥
अ :अन्तरात्मन् ! तव विद्यामयेषु निःश्वसितेषु अपूर्वं विद्या-विशेषम् शिक्षितुम् इव ते स्मित-चन्द्रिका तव मुख-अम्बुरुहे सदा वसन्त्याः वाण्याः काय-प्रभा इव लसति ।
 O Lord residing in the minds of beings ! your moonlight-like smile shines as if it is the radiance of the body of Saraswati residing permanently in your lotus-like face trying to teach a branch of knowledge , not known previously, in your breaths which are replete with all knowledge.
Note :  Appayyadikshita in his commentary quotes to say that Lord’s breath contains Rik,Yajus,Saama Vedas.  

तापत्रयौषधवरस्य तव स्मितस्य
निःश्वासमन्दमरुता निबुसीकृतस्य ।
एते कडङ्गरचया इव विप्रकीर्णा
जैवातृकस्य किरणा जगति भ्रमन्ति ॥ ९५ ॥
अ : एते जैवातृकस्य किरणाः तव निःश्वास-मन्द-मरुता निबुसीकृतस्य  ताप-त्रय-औषध-वरस्य तव स्मितस्य विप्रकीर्णा कडङ्गर-चयाः इव जगति भ्रमन्ति ।
These rays of the moon wander on the earth as if they form the heaps of chaff of your smile, which acts as the best medicine for the three afflictions(“taapatraya”), after being dechaffed by the gentle breeze of your breath.
- - - - 

No comments:

Post a Comment