Saturday, October 15, 2016

Varadarajastava of Sri.Appayyadikshita-31

वरदराजस्तवः-३१

दृग्भ्यां मुकुन्द मृगलोचनकोमलाभ्यां
जाताधिकद्युति विलोक्य तवाननाब्जम् ।
मन्ये स्वमण्डलमितोऽभ्यधिकंविधित्सुः
तस्मिन् बिभर्ति मृगमेव जडः सितांशुः ॥ ९० ॥
अ : मुकुन्द ! मृग-लोचन-कोमलाभ्यां दृग्भ्यां तव आनन-अब्जं जात-अधिक-द्युति विलोक्य जडः सित-अंशुः स्व-मण्डलम् इतः अभ्यधिकं विधित्सुः तस्मिन् मृगम् एव बिभर्ति ।
Observing  that your lotus-like face has acquired additional lustre from your eyes which are as delicate as the eyes of the deer the dull-headed moon holds a deer ( in its orb) in the belief that its orb will out-shine your face.

मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ
धत्तो मुखे तु तव दृक्तिलकात्मनाभाम् ।
दोषावितः क्वचन मेलनतो गुणत्वं
वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥ ९१ ॥
अ : ईश ! मधुलिट्-कलङ्कौ अब्ज-शशिनोः मालिन्यं धत्तः । तव मुखे तु दृक्-तिलक-आत्मना आभां (धत्तः) । क्वचन दोषौ मेलनतः गुणत्वं इतः यथा भ्रम-विप्रलम्भौ वक्तुः वचसि ।
Lord ! the bee and the dark spot are stigma to the lotus and the moon respectively. But in your face they together provide lustre in the form of your eye and the fore-head mark (tilak). Sometimes two blemishes together provide a desirable effect like delusion and error. (Two negatives make a positive).
  
आमोदकान्तिभृदहर्निशमेकरूप-
मासेवितं द्विजगणैर्दिविषद्गणैश्च ।
अङ्काधिरूढसहजश्रि मुखंत्वदीयं
शङ्कामहे वरद संहतमब्जयुग्मम् ॥ ९२ ॥
अ : वरद ! आमोद-कान्ति-भृत् अहः निशम् एकरूपं द्विज-गणैः दिविषद्-गणैः च  आसेवितं अङ्क-अधिरूढ-सहज-श्रि त्वदीयं मुखं संहतम् अब्ज-युग्मं शङ्कामहे ।
Bestower of boons ! Your face, we suspect, is the combination of the lotus and the moon. It has the fragrance of the lotus and the lustre of the moon. It is worshipped (frequented) by Brahmins (birds) and the divine beings (stars).

- - - -  

No comments:

Post a Comment