Saturday, March 16, 2013

Bhamini vilasah-25

भामिनीविलासः-२५
मानपराग्वदनापि प्रिया शयानेव दयितकरकमले ।
उद्वेल्लद्भुजमलसग्रीवाबन्धं कपोलमाधत्ते ॥ ५१ ॥
अन्वयः : प्रिया मान-पराक्-वदना अपि शयाना इव दयित-कर-कमले कपोलं
उद्वेल्लत्-भुजं अलस-ग्रीवा-बन्धं आधत्ते ।
The beloved lady rests her cheeks on her lover’s lotus-like palm with her shoulder raised and her neck limp as if asleep although her face is turned aside because of bashfulness.



लोचनफुल्लाम्भोजद्वयलोभान्दोलितैकमनाः शुभ्रे ।
कस्तूरीतिलकमिषादयमलिकेऽलिस्तवोल्लसति ॥ ५२ ॥
अन्वयः : शुभ्रे! लोचन-फुल्ल-अम्भोज-द्वय-लोभ-आन्दोलित-एक-मनाः अयम् अलिः कस्तूरी-तिलक-मिषात् तव अलिके उल्लसति ।
Dear radiant lady! The bumble bee seems to have settled on your forehead in the guise of tilak made of kasturi, with a single mind swayed by the desire for the twin fully blown lotuses in the form of your eyes. [The tilak mark on her fore head looks like a bumble bee that has come attracted by the lotus-like eyes of the lady.]




अधिरजनि प्रियसविधे कथमपि संवेशिता बलाद्गुरुभिः ।
किं भवितेति सशङ्कं पङ्कजनयना परामृशति ॥ ५३ ॥
अन्वयः : अधिरजनि गुरुभिः प्रियसविधे बलात् कथम् अपि संवेशिता पङ्कज-नयना किं भविता इति परामृशति ।
In the middle of the night, when the elders somehow forcefully placed her in front of her beloved, the lotus-eyed damsel is apprehensive about what is going to happen. [The poet empathises with the state of mind of a bashful girl at her first night.]



चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः
प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा ।
एतत्त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे
मुग्धे माकुरु मानमाननमिदं राकापतिर्जेष्यति ॥ ५४ ॥
अन्वयः : मनसिजः चिन्तामीलितमानसः, सख्यः विहीनप्रभाः, पुनः असौ प्राणेशः प्रणयाकुलः, समस्ता कथा आस्ताम्, मम उक्तिं हितां मन्यसि चेत् एतत् त्वां विनिवेदयामि, मुग्धे! मानं मा कुरु, इदम् आननं राकापतिः जेष्यति
The cupid is worrying with his eyes closed; your friends look colourless; and again this, your love-lorn beloved looks distressed; let all this story be set aside; if you consider my advice to be in your interest, “Dear innocent girl! Do not stand on prestige. The moon will conquer your face (if you do so).” [ Your face is more beautiful than the moon when you are favourably disposed to your lover.]



अलङ्कर्तुं कर्णौ भृशमनुभवन्त्या नवरुजम्
ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः ।
कराब्जव्यापारानतिसुकृतसारान् रसयतो
जनुः सर्वं श्लाघ्यं जयति ललितोत्तंस भवतः ॥ ५५ ॥
अन्वयः : ललितोत्तंस! कर्णौ अलङ्कर्तुं नवरुजं भृशम् अनुभवन्त्याः मृगदृशः ससीत्कारं तिर्यग्वलितवदनायाः कराब्जव्यापारान् अतिसुकृतसारान् रसयतः भवतः जनुः सर्वं श्लाघ्यं जयति ।
O ear-ring! You are indeed blessed that you enjoy the movements of the lotus-like hands of the lady, which are the essence of all past good deeds, when doe-eyed lady adorns the ears suffering the pains (associated with the act of adorning) with a sharp cry and turning her head to one side. [ A poetic depiction of a lady wearing the ear-ring.]



आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरम्
भामिन्यो भवनेषु भूषणगणैरङ्गान्यलङ्कुर्वते ।
मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते
हा हा बालमृणालतोऽप्यतितरां तन्वी तनुस्ताम्यति ॥ ५६ ॥
अन्वयः : निशा आयाता एव । दिशाम् अन्तरं निशापति-करैः कीर्णम् ।
भामिन्यः भवनेषु अङ्गानि भूषणैः अलङ्कुर्वते । मुग्धे! अद्यापि रोषेण मानं मनाक् अपि न अपाकरोषि (चेत्) ते तन्वी तनुः बालमृणालतः अपि अतितरां ताम्यति । हा, हा ।
Night has already come. Moon’s rays have spread in all directions. In residences ladies are adorning their limbs with jewellery. Foolish woman! if you do not reduce your anger arising out of jealousy even a bit, your slender body will wither much more than  the stalk of a lotus.



वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने
केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा ।
निःश्वासग्लपिताधरं परिपतद्बाष्पार्द्रवक्षोरुहा
बाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥ ५७ ॥
अन्वयः : प्रयाणसमये माङ्गलिकीः वाचः जने अनल्पं जल्पति, केलीमन्दिर-मारुत-अयन-मुखे विन्यस्त-वक्त्र-अम्बुजा परिपतत्-बाष्प-आर्द्र-वक्षोरुहा लोल-विलोचना बाला प्राणेशम् निःश्वासग्लपिताधरम् आलोकते । शिव शिव ।
 (At the time of her husband’s departure) while people are uttering  good wishes, the lady rests her face in the window of the play-house and looks at her sweet heart unsteadily with her breasts wet with dropping tears and her lips dried up by her breath.



यदवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् ।
तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥ ५८ ॥
अन्वयः: सहचरि! दयितः दैववशेन विलोचनाभ्यां यदवधि दूरतः अभूत् तदवधि मदीयैः करणैः निजक्रियासु प्रणयः शिथिलीकृतः ।
 Dear friend! As long as my beloved stayed away from my eyesight, as fate would have it, my senses lost interest in their activities. [Eyes would not see, ears would not hear, nose would not sense smell etc.]
- - - - 

No comments:

Post a Comment