Saturday, March 30, 2013

Bhamini vilasah-27

भामिनीविलासः-२७
कालागुरुद्रवं सा हालाहलवद्विजानती नितराम् ।
अपि नीलोत्पलमालां बाला व्यालावलिं किलामनुत ॥ ६९ ॥
अन्वयः :  सा बाला काल-अगुरु-द्रवं नितरां हालाहलवत् विजानती नीलोत्पल-मालाम् अपि व्याल-आवलिं अमनुत किल ।
That girl, having considered the dark liquid of aguru as halahala poison, felt even the garland of blue lotuses as a cluster of serpents. [ A love-lorn girl finds enjoyable things to be unbearable.]



विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य ।
अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने ॥ ७० ॥
अन्वयः : सखि! विधिवञ्चितया मया प्रियस्य संकेतनिकेतनं न यातम् । अधुना नृपतिः कामः मयि किं विधातुकामः न जाने । बत ।
Dear friend! Cheated by fate I could not go to the secret rendezvous of my lover. Now I do not know what the king cupid has in store for me, alas.



विरहेण विकलहृदया विलपन्ती दयित दयितेति ।
आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ॥ ७१ ॥
अन्वयः : विरहेण विकलहृदया दयित दयित इति विलपन्ती बाला तं सविधे आगतम् अपि परिचय-हीना इव वीक्षते ।
The girl with a heart distressed by the pangs of separation is crying “my dear, dear” and looks at her lover as if she does not know him, when he comes near her. [She is so much affected by separation that she is unable to come to senses and recognize her lover when he comes near!]



दारिद्र्यं भजते कलानिधिरयं राकाधुना म्लायति
स्वैरं कैरवकाननेषु परितो मालिन्यमुन्मीलति ।
द्योतन्ते हरिदन्तराणि सुहृदां वृन्दं समानन्दति
त्वं चेदञ्चसि काञ्चनाङ्गि वदनाम्भोजे विकासश्रियम् ॥ ७२ ॥
अन्वयः : काञ्चनाङ्गि! त्वं वदनाम्भोजे विकासश्रियम् अञ्चसि चेत्, अयं कलानिधिः दारिद्र्यं भजते, राका अधुना म्लायति, कैरवकाननेषु परितः मालिन्यं स्वैरम् उन्मीलति, हरिदन्तराणि द्योतन्ते, सुहृदां वृन्दं समानन्दति ।
Lady of golden hue! If you worship ( welcome) the luster of opening out in your face-lotus, this moon becomes poor, the full moon fades out, the forest of white lotuses becomes dark all round on its own, there will be radiance in all directions and your group of friends rejoices. [ The poet exaggeratingly says that if the lady keeps a pleasant and smiling face, the moon becomes pale and white lotuses look darkened in comparison.]




पाटीरद्रुभुजङ्गपुङ्गवमुखायाता इवातापिनो
वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः ।
एते हन्त किरन्ति कूजितमयं हालाहलं कोकिला
बाला बालमृणालकोमलतनुः प्राणान् कथं रक्षतु ॥ ७३ ॥
अन्वयः : वाता पाटीर-द्रु-भुजङ्ग-पुङ्गव-मुख-आयाता इव आतापिनः वान्ति ।अमी ताम्रा रसालद्रुमाः लोचनं दहन्ति । एते कोकिलाः कूजितमयं हालाहलं किरन्ति । बाल-मृणाल-कोमल-तनुः बाला प्राणान् कथं रक्षतु ।
The wind blows hot air as if it is from the mouth of king cobras of sandal tree. These coppery mango trees burn the eyes. Cuckoos spread halahala poison in the form of their cooings. How can this young girl whose body is as tender as that of lotus stalk bear to live? [Because of pangs of separation, the love-lorn girl finds what should have been otherwise pleasant oppressing.]



आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती
मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति ।
ऊहापोहमिमं सरोजनयना यावद्विधत्तेतराम्
तावत् कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥ ७४ ॥
अन्वयः : मृगदृशां मनः उन्निद्रम् आतन्वती निशा आयाता एव । संप्रति एषः मे मानः हृदि निरातङ्कं कथं स्थास्यति? इमं ऊहापोहं सरोजनयना यावत् विधत्तेतराम्, तावत् काम-नृप-आतपत्र-सुषमं विधोः बिम्बं बभासे ।
“Night which renders the mind of doe-eyed damsels awake has already fallen. Now, how will this self-respect of mine remain in my heart without any hindrance?” While the lotus-eyed damsel was debating in her mind thus, moon’s orb which has the beauty of being a protector of king cupid’s heat made its appearance. [If it were a dark night without the moon she would have found it hard to stay away from her beloved and would have run in the dark to meet her lover thus shattering her self-respect. Now that the moon has appeared she cannot go to her lover in the moon-light for fear of being found out and her self-respect has been saved!]   




प्रभातसमयप्रभां प्रणयिनिह्नुवाना रसात्
अमुष्यनिजपाणिना दृशममीलयं लीलया ।
अयं तु खलु पद्मिनीपरिमलालिपाटच्चरैः
रवेरुदयमध्यगादधिकचारु तैर्मारुतैः ॥ ७५ ॥
अन्वयः : रसात् प्रभात-समय-प्रभां प्रणयि-निह्नुवाना (अहं) अमुष्य-निज-पाणिना लीलया दृशम् अमीलयम् । अयम् तु तैः पद्मिनी-परिमल-आलि-पाटच्चरैः मारुतैः रवेः उदयम् अध्यगात् खलु ।
Out of affection I easily closed (his) eyes by my un-removable hand in order to conceal the daybreak. But he came to know of the day break more comfortably by the wind which carried (stole) the fragrances of lotuses. [ The effort of the lady to conceal the day-break by closing her lover’s eyes came to nought as he became aware of it by the fragrance  of the lotuses carried by the breeze.]



विदूरादाश्चर्यस्तिमितमथ किञ्चित्परिचयात्
उदञ्चच्चाञ्चल्यं तदनु परितः स्फारितरुचि ।
गुरूणां सङ्घाते सपदि मयि याते समजनि
त्रपाघूर्णत्तारं नयनमिह सारङ्गजदृशः ॥ ७६ ॥
अन्वयः : इह गुरूणां सङ्घाते मयि सपदि याते, सारङ्गजदृशः त्रपा-घूर्णत्-तारं नयनम् विदूरात् आश्चर्यस्तिमितम्, अथ किञ्चित्परिचयात् उदञ्चत्-चाञ्चल्यम्, तदनु परितः स्फारित-रुचि समजनि ।
As I suddenly went when there was a group of elders, the eyes of the doe-eyed lady which were turning all over due to shyness became steady with surprise as she saw me from a distance, and then due to familiarity appeared unsteady and then glowed with radiance all round. [The poet depicts the changes in the eyes of his beloved as he approached her when there were elders around.]


   


कपोलावुन्मीलन्नवपुलकपाली मयि मनाक्
मृशत्यन्तःस्मेरस्तबकितमुखांभोरुहरुचः ।
कथङ्कारं शक्याः परिगदितुमिन्दीवरदृशो
दलद्द्राक्षानिर्यद्रसभरसपक्षा भणितयः ॥ ७७ ॥
अन्वयः : मयि (तस्याः) उन्मीलत्-नव-पुलक-पाली कपोलौ मनाक् मृशति (सति), इन्दीवरदृशः अन्तः-स्मेर-स्तबकित-मुख-अम्भोरुह-रुचः दलत्-द्राक्षा-निर्यत्-रस-भर-सपक्षा भणितयः परिगदितुं कथङ्कारं शक्याः?
While I slightly touched her cheeks which had a streak of fresh horripilation, her face glowed with a suppressed smile. How can all the utterings of the lotus-eyed lady which were similar to the juice of a grape that has been pierced, be retold?  

- - - - 

No comments:

Post a Comment