Saturday, July 25, 2015

Bhartruhari's Shataka's-11

भर्तृहरिशतकत्रयी-११

It is not proper for a person to run away from disaster to save one’s life when his kith and kin are suffering:
वरं प्राणोच्छेदः समदमघवन्मुक्तकुलिश-
प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः ।
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे
न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥ नी-२८ ॥
अ: तुषार-अद्रेः सूनोः प्राण-उच्छेदः वरम् । पितरि उद्गच्छत्-बहुल-दहन-उद्गार-गुरुभिः स-मद-मघवन्-मुक्त-कुलिश-प्रहारैः क्लेश-विवशे पयसां पत्युः पयसि असौ सम्पातः न उचितः ।
It would be better for Mainaka, the son of Himavat to breath his last. It is not proper that he should fall into the waters of the ocean when his father is in distress due to the strikes of thunder bolt released by Indra accompanied by the loud noises of the fire. [ The poet refers to the mythological story of Mainaka taking shelter in the ocean to avoid the thunder bolts of Indra.]

The poet puns on the word “paada”:
यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥ नी-२९ ॥
अ: इन-कान्तः अचेतनः अपि सवितुः पादैः स्पृष्टः प्रज्वलति (इति) यत् , तत् तेजस्वी पुरुषः पर-कृत-निकृतिं कथं सहते (इति द्योतयति) ।
The lens though lifeless fires up when touched by the rays (feet) of the sun. How can a powerful person tolerate wicked conduct of another person?

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसां हेतुः ॥ नी-३० ॥
अ: सिंहः शिशुः अपि मद-मलिन-कपोल-भित्तिषु गजेषु निपतति । सत्त्ववतां इयं प्रकृतिः, तेजसां वयः हेतुः न खलु ।
Even a lion’s cub attacks elephants whose temples have become dirty due to the flow of ichor. It is the nature of the powerful; age is not a reason for valorous action.
--
A friend addresses a king:
राजंस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं
कोवार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म तावद्विकसितकुमुदेन्दीवरालोकिनीनाम्
आक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ शृ-२८ ॥
अ: राजन्! जगति कश्चित् एव तृष्णा-अम्बु-राशेः अवसानं न गतः हि । स्व-वपुषि  स-अनुरागे यौवने  गलिते, प्रभूतैः अर्थैः कः वा अर्थः? (यावत्) जरया आक्रम्य आक्रम्य रूपं न लुप्यते तावत् विकसित-कुमुद-इन्दीवर-आलोकिनीनां प्रेयसीनां सद्म गच्छामः ।
O king! No one in this world has seen the end of the ocean of desire; what is the meaning of plenty of money when one has lost lovely youth? Well before our forms are lost due to the onslaught of old age, let us go to the residence of our beloved girls who look like blossoming red and blue lotuses.

रागस्यागारमेकं नरकशतमहादुःखसंप्राप्तिहेतुः
मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ।
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन्न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥ शृ-२९ ॥
अ: अस्मिन् लोके यौवनात् अन्यत्, रागस्य एकम् आगारं, नरक-शत-महा-दुःख-संप्राप्ति हेतुः, मोहस्य उत्पत्ति-बीजं, ज्ञान-तारा-अधिपस्य जलधर-पटलं, कन्दर्पस्य एक-मित्रं प्रकटित-विविध-स्पष्ट-दोष-प्रबन्धं, अनर्थ-व्रज-कुल-भवनं न अस्ति ।
There is nothing in this world other than youth which acts as the residence of passion, which is the cause of severe grief equivalent to hundreds of hell, which acts as the seed for mental delusion, which acts as a spread of clouds to moon-like knowledge, which is the sole friend of cupid and which is a continuous series of well known various clear defects and which acts as a community hall for all worthless things.

शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयते प्राप्ते नवे यौवने ॥ शृ-३० ॥
अ: कः अपि धन्यः नवे यौवने प्राप्ते, शृङ्गार-द्रुम-नीरदे प्रसृमर-क्रीडा-रस-स्रोतसि प्रद्युम्न-प्रिय-बान्धवे चतुर-वाक्-मुक्ताफल-उदन्वति  सौभाग्य-लक्ष्मी-निधौ तन्वी-नेत्र-चकोर-पार्वण-विधौ  विक्रियां न कलयते ।
He is indeed a rare fortunate person who does not get disturbed at the arrival of youth which acts as rain bearing cloud to the tree of romance, which is a quick moving stream of playfulness, which is a dear relative to Manmatha, which is an ocean for pearl-like witty sayings, which acts as full moon to the chakora-like eyes of slender ladies and which is a treasury of the goddess of prosperity.   
--
ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो
येचाल्पत्वं दधति विषयापेक्षपर्याप्तबुद्धेः ।
तेषामन्तः स्फुरितहसितं वासराणि स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ वै-२८ ॥
अ: ये धन-पति-पुरः प्रार्थना-दुःख-भाजः, ये च विषय-अपेक्ष-पर्याप्त-बुद्धेः अल्पत्वं दधति, तेषां वासराणि शिखरि-कुहर-ग्राव-शय्या-निषण्णः ध्यान-छेदे अन्तः-स्फुरत-हसितं स्मरेयम् ।
When meditation is broken while seated on a rock in a cave of a hill, I should remember smiling internally the days of those who undergo the grief of begging in front of the wealthy and those who bear the smallness of mind contented with the worldly desires.

ये सन्तोषनिरन्तरप्रमुदितास्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसङ्कुलधियस्तेषां न तृष्णा हता ।
इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे  रोचते ॥ वै-२९  ॥
अ: ये सन्तोष-निरन्तर-प्रमुदिताः तेषां मुदः न भिन्नाः, अन्ये ये धन-लुब्ध-सङ्कुल-धियः तेषां तृष्णा न हता । इत्थं (स्थिते) स्व-आत्मनि एव समाप्त-हेम-महिमा मेरुः कस्य कृते कृतः? तादृक् सम्पदां पदं मे न रोचते ।
Happiness of those who are all the time happy is not broken; and the greed of those whose mind is full of avarice for wealth is not killed. For whose sake is Meru mountain the fame of whose gold is only meant for itself created? I do not like that type of wealth.

भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं
शम्भोः सत्त्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥ वै-३० ॥
अ: योगीश्वराः अ-दैन्यम् अ-प्रति-सुखं सर्वतः भीति-छिदं दुर्-मात्सर्य-मद-अभिमान-मथनं दुःख-ओघ-विध्वंसनं सर्वत्र अनु-अहम् अ-प्रयत्न-सुलभं साधु-प्रियं पावनं शम्भोः सत्त्रं अवार्यम् अक्षय-निधिं भिक्षा-आहारं शंसन्ति ।

The great saints speak of living on alms as not being mean, a pleasure to which there is no equal, which cuts off all round fear, which destroys haughtiness, intoxication and jealousy, which vanquishes the flood of unhappiness, which is available easily without effort, which is dear to the virtuous, which purifies, which is a homage to Siva and which is an irresistible inexhaustible treasure. 
- - - -

No comments:

Post a Comment