Saturday, September 26, 2015

Bhartruhari's Shatakas-20

भर्तृहरिशतकत्रयी-२०

सम्पत्सु महतां चित्तं भवेदुत्पलकोमलम् ।
आपत्सु च महाशैलशिलाशङ्घातकर्कशम् ॥ नी-५५ ॥
अ: महतां चित्तं सम्पत्सु उत्पल-कोमलं, आपत्सु महा-शैल-शिला-सङ्घात-कर्कशं भवेत् ।
The heart of great persons becomes as soft as a lotus when in affluence, becomes as hard as a rock of a granite hill when in adversity.

प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम्
त्वसन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः ।
विपद्युच्चैर्धैर्यं पदमनुविधेयं च महतां
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ नी-५६ ॥
अ: प्रिया न्याय्या वृत्तिः, असु-भङ्गे अपि मलिनम् असुकरम्, अ-सन्तः न अभ्यर्थ्याः, सुहृत् अपि कृश-धनः न याच्यः, विपदि धैर्यम् उच्चैः, महतां पदम् अनुविधेयम्, इदं विषमम् असि-धारा-व्रतम् सतां केन उद्दिष्टम्?
Conduct which is pleasant and lawful, not indulging in filthy ways even at the cost of one’s life, not seeking help from the wicked, great fortitude in times of adversity, following the foot-steps of the Great, not seeking favours from a person of low means even if he is a friend; who ordained for the virtuous persons this type of sword-edge austerity?

प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।
अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ नी-५७ ॥
अ: प्रच्छन्नं प्रदानम्, गृहम् उपगते सम्भ्रम-विधिः, प्रियं कृत्वा मौनम्, सदसि उपकृतेः च कथनम्, लक्ष्म्याम् अनुत्सेकः, पर-कथाः निरभिभव-साराः, इदं विषमम् असि-धारा-व्रतं सतां केन उद्दिष्टाम्?
Donating privately, an enthusiastic welcome when  a person arrives at home, being silent after doing pleasing things, to narrate the help rendered by others in gatherings, being disinterested in wealth, narrating others affairs without hurting them; who ordained for the virtuous persons this type of sword-edge austerity?
--
इह हि मधुरगीतं नृत्तमेतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ।
इति हतपरमार्थैरिन्द्रियैभ्राम्यमाणः
स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ॥ शृ-५५ ॥
अ: इह मधुर-गीतं हि, एतत् नृत्तम्, अयं रसः, असौ परिमलः स्फुरति, एषः स्तनानां स्पर्शः, इति हत-परम-अर्थैः पञ्चभिः स्व-हित-करण-धूर्तैः इन्द्रियैः भ्राम्यमाणः वञ्चितः अस्मि ।
 Here is pleasant music, here is dancing, here there is something juicy (to taste), here is fragrance rising forth, here is the touch of breasts; in this manner I have been cheated through delusion by these five scoundrels called senses skilled in furthering their own interests and who have destroyed the ultimate objective (of life).

न गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कमपि विदधद्भङ्गमसकृत्-
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ शृ-५६ ॥
अ: अयं स्मर-अपस्मारः मन्त्राणां न गम्यः, भैषज्य-विषयः न भवति, विविधैः शान्तिक-शतैः प्रध्वंसं न व्रजति च, भ्रम-आवेशात् अङ्गे कम् अपि भङ्गम् असकृत् विदधत् दृशं भ्रमयति घूर्णयति च ।
This disease of epilepsy called cupid is not amenable to incantations, it is not a matter of medicine, it does not go away even after hundreds of appeasing rites, it distorts eye-sight and makes one feel giddy producing contortions of limbs often.

जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ शृ-५७ ॥
अ: कः जाति-अन्धाय च दुर्मुखाय च जरा-जीर्ण-अङ्गाय च, ग्रामीणाय च, गलत्-कुष्ठ-अभिभूताय च लक्ष्मी-लव-श्रद्धया मनोहरं निज-वपुः यच्छन्तीषु विवेक-कल्प-लतिका-शस्त्रीषु पण्यस्त्रीषु रज्येत?
Who would like to indulge oneself in a prostitute who acts as a sword to the creeper of discrimination and who lends her beautiful body, just for the sake of earning some money, to a blind man, an ugly man, an old man with aged limbs, a villager and a leper?

--
अशीमहि वयं भिक्षामाशावासो वसीमहि ।
शयीमहि महीपृष्टे कुर्वीमहि किमीश्वरैः ॥ वै-५५ ॥
अ: वयम् भिक्षाम् अशीमहि, आशा-वासः वसीमहि, मही-पृष्टे शयीमहि, ईश्वरैः किं कुर्वीमहि?
We eat by begging, the directions are our clothing, we sleep on ground, what  have we to do with the wealthy?

न नटा न विटा न गायका
न च सभ्येतरवादचुञ्चवः ।
नृपमीक्षितुमत्र के बयं
स्तनभारानमिता न योषितः ॥ वै-५६ ॥
अ: वयं न नटा, न विटा, न गायकाः, न सभ्य-इतर-वाद-चञ्चवः, न स्तन-भार-आनमिता योषितः, नृपम् ईक्षितुं के?
We are not actors, we are not sensualists, we are not skilled in talking indecently, we are not women bent with heavy breasts, who are we to wait upon the king?

विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ वै-५७ ॥
अ: एतत् जगत् पुरा विपुल-हृदयैः ईशैः जनितम्,  अपरैः विधृतम्, अन्यैः विजित्य तृणं यथा दत्तम्, इह हि अन्ये धीराः चतुर्दश भुवनानि भुञ्जते, पुंसां कतिपय-पुर-स्वाम्ये एषः मद-ज्वरः कः?
This world was created long back by lords of liberal mind, many others possessed it, several others conquered it and gave away like straw; even here brave people enjoy fourteen worlds. What is this fever of  arrogance for persons in owning a few towns?
- - - -  

Saturday, September 19, 2015

Bhartruhari's Shatakas-19

भर्तृहरिशतकत्रयी-१९

विपदि धैर्यमथाभ्युदयॆ क्षमा
सदसि वाक्पटुता युधि विक्रमः  ।
यशसि चाभिरतिर्व्यसनं श्रुतौ
प्रकितिसिद्धमिदं हि महात्मनाम् ॥ नी-५२ ॥
अ: विपदि धैर्यम्, अथ अभ्युदयॆ क्षमा, सदसि वाक्पटुता, युधि विक्रमः,यशसि च अभिरतिः व्यसनं श्रुतौ, इदं महात्मनां प्रकृतिसिद्धं हि ।
Courage in times of difficulties, compassion towards others in times of affluence, oratory in a conference, valour in a battle, desire for fame, passion for learning the Vedas; these qualities come naturally to great men.

करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् ।
हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोः
विनाप्यैश्वर्येन प्रकृतिमहतां मण्डनमिदम् ॥ नी-५३ ॥
अ: करे श्लाघ्यः त्यागः, शिरसि गुरुपादप्रणयिता, मुखे सत्या वाणी, भुजयोः विजयि अतुलं वीर्यम्, हृदि स्वच्छा वृत्तिः, श्रवणयोः अधिगतं श्रुतं च, ऐश्वर्येन विना अपि प्रकृति-महताम् इदं मण्डनम् ।
These are ornaments even without wealth for those who are naturally great: laudable renunciation for the hand, an attachment to the feet of the preceptor for the head, truthful voice for the mouth, incomparable and victorious valour for the shoulders, clean conduct for the heart, and Vedas acquired for the ears.

प्राणाघातान्निनिवृत्तिः परधनहरणे संयमः सत्यवाक्यं
काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।
तृष्णास्रोतोविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा-
सामान्यं सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥ नी-५४ ॥
अ: प्राण-आघातात् निवृत्तिः, पर-धन-हरणे संयमः, सत्य-वाक्यं, काले शक्त्या प्रदानं, परेषाम् युवतिजनकथामूकभावः, तृष्णा-स्रोतः-विभङ्गः, गुरुषु च विनयः, सर्व-भूत-अनुकम्पा-
सामान्यं सर्वशास्त्रेषु अनुपहत-विधिः श्रेयसाम् एषः पन्थाः ।
Keeping away from violence to living beings, restraint in coveting others’ wealth, truthful speech, donating at the proper time as per ability, being dumb to talk of others about young women, interrupting the stream of avarice, humility in the presence of elders, general compassion toward all beings, vast knowledge of all scriptures, these indeed form the route to prosperity.

--
विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ ।
येनाचिरात्तदधरामिषलोलमर्त्य-
मत्स्यान् विकृष्य विपचत्यनुरागवह्नौ ॥ शृ-५२ ॥
अ: मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशम् अत्र भवाम्बुराशौ विस्तारितम्, येन अचिरात् तत्-अधर-आमिष-लोल-मर्त्य-मत्स्यान् विकृष्य अनुरागवह्नौ विपचति ।
 The fisherman called Manmatha (Love God) has spread a net called woman in the ocean of worldly affairs, with the help of which he will cook in the fire of lust fishes in the form of men who are attracted to the bait in the form of woman’s lips.

कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा सञ्चर मनःपान्थ तत्रास्ते स्मरतस्करः ॥ शृ-५३ ॥
अ: मनःपान्थ! कुच-पर्वत-दुर्गमे कामिनी-काय-कान्तारे मा सञ्चर । तत्र स्मरतस्करः आस्ते ।
O traveller called mind! Do not travel in the forest of woman’s body having mountains which are difficult to access in the form of breasts.

व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परमहं दष्टो  न तच्चक्षुषा ।
दृष्टः सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ शृ-५४ ॥
: अहं व्यादीर्घेण चलेन वक्र-गतिना तेजस्विना भोगिना नील-अब्ज-द्युतिना अहिना न दष्टः परं तत्-चक्षुषा दृष्टः, प्रायेण धर्मार्थिनः चिकित्सका दिशि दिशि सन्ति, मुग्ध- अक्षी-ईक्षण-वीक्षितस्य मे न हि वैद्यः न च अपि औषधम् ।
I was looked at and not bitten by a blue-hued hooded energetic serpent which was moving in a long meandering gait; there are of course liberal doctors in all directions (to cure snake-bite); but there is neither medicine nor doctor for me who has been looked at by a guileless girl.   


--
अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।
सेवन्ते त्वं धनाढ्या मतिमलहतये मामपि श्रोतुकामा
मय्यप्यास्था न ते चेत्त्वयि मम नितरामेव राजन्ननास्था ॥ वै-५२ ॥
अ: राजन्! त्वम् अर्थानाम् ईशिषे, वयम् अपि च गिराम् अर्थं यावत् ईश्महे, त्वं शूरः, नः आदि-दर्प-व्युपशमन-विधौ अक्षयं पाटवम् । त्वं धन-आढ्या सेवन्ते, श्रोतुकामा मति-मलहतये माम् अपि (सेवन्ते), ते मयि अपि आस्था न चेत् त्त्वयि मम नितराम् एव अनास्था ।
O king! You rule over wealth, we rule over the domain of meaningful words; you are brave, we are skilled in administering antidote to the basic quality of arrogance; Wealthy persons serve you, persons keen to listen to me for destroying the impurity of mind come to me; if you are indifferent to me I am equally indifferent to you. 

वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इव परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ वै-५३ ॥
अ: वयम् इह वल्कलैः परितुष्टाः त्वं दुकूलैः, परितोषः समः इव, विशेषः निर्विशेषः । यस्य तृष्णा विशाला सः तु दरिद्रः भवतु, मनसि च परितुष्टे (सति) कः अर्थवान् कः दरिद्रः?
We are here happy with bark garments, you are happy with silken garments, happiness is same, nothing is special. Let the person whose greed is broad be poor; if one is mentally happy who is rich or poor?

फलमलमशनाय स्वादुपानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च ।
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणाम्
अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥ वै-५४ ॥
अ: अशनाय फलम् अलम्, स्वादु-पानाय तोयं, शयनार्थं क्षितिः अपि, वाससे वल्कलं च । नव-धन-मधु-पान-भ्रान्त-सर्व-इन्द्रियाणां दुर्जनानाम् अविनयम् अनुमन्तुं न उत्सहे ।
Fruit is enough for food, water is enough as a delicious drink, ground is good enough to sleep on, bark- garments serve for clothing. I have no enthusiasm to suffer improper conduct of wicked persons whose senses drunk with new wealth are disoriented.
- - - - 

Saturday, September 12, 2015

Bhatruhari's Shatakas-18

भर्तृहरिशतकत्रयी-१८

आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमुपैति पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ॥ नी-४९ ॥
अ: खल-सज्जनानां मैत्री दिनस्य पूर्व-अर्ध-पर-अर्ध-भिन्ना छाया इव आरम्भ-गुर्वी क्रमेण क्षयिणी, पुरा लघ्वी पश्चात् वृद्धिम् उपैति ।
Friendship with virtuous persons is like the shadow in the afternoon  small at the start and grows later  while friendship with wicked persons is like the shadow in the forenoon starts strong and decreases steadily.

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम्  ।
लुब्धकधीवरपिशुना निष्कारणमेव वैरिणो जगति ॥ नी-५० ॥
अ: जगति तृण-जल-सन्तोष-विहित-वृत्तीनां मृग-मीन-सज्जनानां लुब्धक-धीवर-पिशुना निष्कारणम् एव वैरिणः (भवन्ति) ।
The hunter, fisherman and the backbiter are enemies of deer, fish and virtuous persons respectively for no reason.


अथ सुजनपद्धतिः
( On persons of virtue)

वाञ्छा सज्जनसङ्गतो परगुणे प्रीतिर्गुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादात्भयम् ।
भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खलैः
एते येषु वसन्ति निर्मलगुणास्तेभ्यो महद्भ्यो नमः ॥ नी-५१ ॥
अ: सज्जनसङ्गतः वाञ्छा, परगुणे प्रीतिः, गुरौ नम्रता,  विद्यायां व्यसनम्, स्व-योषिति रतिः, लोक-अपवादात् भयम्, शूलिनि भक्तिः, आत्म-दमने शक्तिः, खलैः संसर्ग-मुक्तिः, एते निर्मल-गुणाः येषु वसन्ति, तेभ्यः महद्भ्यः नमः ।
My salutations to those great persons who have these blemish-less qualities: a desire for the company of good people, love for others’ good qualities, humility before preceptor, assiduous devotion to education, love for one’s wife, fear of public disapproval, devotion to Shiva,  ability to control oneself and deliverance from the company of the wicked. 

--
उन्मीलत्त्रिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तन-
द्वन्द्वेनोद्गतचक्रवाकयुगला वक्त्राम्बुजोद्भासिनी ।
कान्ताकारधरा नदीयमभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ शृ-४९ ॥
अ: उन्मीलत्-त्रि-वली-तरङ्ग-निलया प्रोत्तुङ्ग-पीन-स्तन-द्वन्द्वेन उद्गत-चक्रवाक-युगला वक्त्र-अम्बुज-उद्भासिनी कान्ता-आकार-धरा इयं नदी अभितः क्रूरा । संसार-अर्णव-मज्जनं यदि न अपेक्षते तदा दूरेण सन्त्यज्यताम् ।
This river in the form of your beloved with waves in the form of three abdominal folds opened up and a pair of chakravaka birds in the form of raised plump breasts and looking lustrous with a lotus in the form of face is all round dangerous. If you do not want to dip into the ocean of worldly life, keep off from it.

जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ शृ-५० ॥
अ: अन्येन सार्धं जल्पन्ति, स-विभ्रमाः अन्यं पश्यन्ति, हृद्-गतम् अन्यं चिन्तयन्ति । योषितां कः नाम प्रियः ?
Who indeed is a beloved for women? They converse with one, they look at another one coquettishly, and think of another in their heart.

अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैः
चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ शृ-५१ ॥
अ: सखे! अस्मात् कटाक्ष-विष-अनलात् प्रकृति-विषमात् विलास-फणा-भृतः योषित्-सर्पात् दूरात् अपसर । इतर-फणिना दष्टः औषधैः चिकित्सितुं शक्यः । मन्त्रिणः चतुर-वनिता-भोगि-ग्रस्तं त्यजन्ति हि ।
Dear friend! Move away from this serpent called woman with poisonous exhalations called furtive glances and having hood in the form of playfulness and which are by nature troublesome. If you are bitten by other snakes it is possible to treat with medicines. Conjurers keep away from those attacked by snakes called clever women.
--
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
तेषां व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ वै-४९ ॥
अ: नृणाम् आयुः वर्षशतं परिमितम्, तत्-अर्धं रात्रौ गतं, तस्य परस्य अर्धस्य अर्धं बालत्व-वृद्धत्वयोः (गतम्), तेषाम् व्याधि-वियोग-दुःख-सहितम् अपरं सेवादिभिः नीयते । वारि-तरङ्ग-चञ्चल-तरे जीवे प्राणिनां कुतः सौख्यम्?
Longevity of men is limited to one hundred years; half of it is lost during nights; half of the remaining half is lost in childhood and old age; the remaining period full of diseases and grief of separation is spent in service. Where is happiness for human beings in this life which is as impermanent as water waves?

क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणमपि च सम्पूर्णविभवः ।
जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुः
नरः संसारान्ते विशति यमधानीयवनिकाम् ॥ वै-५० ॥
अ: नरः नटः इव क्षणं बालः भूत्वा, क्षणम् अपि काम-रसिकः युवा (भूत्वा), क्षणं वित्तैः हीनः, क्षणम् अपि सम्पूर्ण-विभवः (भूत्वा), संसार-अन्ते जरा-जीर्णैः अङ्गैः वली-मण्डित-तनुः यम-धानी-यवनिकां विशति ।
A man, like an actor, becomes a boy for some time, becomes a young man relishing sexual pleasures, becomes penny less for some time and  a wealthy person for some time and finally at the end with a body debilitated by old age and having wrinkles all over goes behind the screen called the city of Yama. 

अथ यतिनृपतिसंवादवर्णनम्
(Conversation between an ascetic and a king)
त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ वै-५१ ॥
अ: त्वं राजा, वयम् अपि उपासित-गुरु-प्रज्ञा-अभिमान-उन्नताः, विभवैः त्वं ख्यातः, नः यशां सि कवयः दिक्षु प्रतन्वन्ति। इत्थम् आवयोः उभयोः मान-धन-अतिदूरम् अन्तरम्, यदि अस्मासु पराङ्मुखः असि, वयम् अपि एकान्ततः निःस्पृहाः  ।  
You are a king, while we are respected having been learned and devoted to our preceptor, you are famous for your wealth while our fame is spread all over by poets. Thus there is a lot of disparity between us in matters of respect and wealth. If you choose to ignore us, we are totally indifferent.
- - - - 

Saturday, September 5, 2015

Bhartruhari's Shatakas-17

भर्तृहरिशतकत्रयी-१७

 न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् ।
होतारमपि जुह्वानं स्पृष्टो दहति पावकः ॥ नी-४६ ॥
अ: चन्ड-कोपानां भू-भुजां न कः अपि आत्मीयो नाम । पावकः स्पृष्टः जुह्वानं होतारम् अपि दहति ।
Kings whose anger is terrible do not consider any one as their own. Even the sacrifice priest gets burnt by the fire if touched while offering oblations.

मौनान्मूर्खः  प्रवचनपटुर्वाचको जल्पको वा
धृष्टः पार्श्वे भवति च वसन्दूरतोऽप्यप्रगल्भः ।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ नी-४७ ॥
अ: मौनात् मूर्खः (भवति), वा प्रवचन-पटुः वाचकः जल्पकः (भवति), पार्श्वे वसन् धृष्टः भवति, दूरतः वसन् अपि अ-प्रगल्भः (भवति), क्षान्त्या भीरुः (भवति), यदि न सहते प्रायशः न अभिजातः, सेवा-धर्मः परम-गहनः योगिनाम् अपि  अगम्यः ।
Silence is taken as a mark of being a fool; if one is skilled in talking it is considered as a mark of being talkative; if one stays near it is taken as a sign of being impudent; if one stays away it is taken as a mark  of diffidence; if one displays forbearance it is taken as a mark of being timid; if one does not endure it is taken as a mark of lack of culture. Servitude is extremely hard to be understood and is not amenable even to ascetics.

उद्भासिताखिलखलस्य विशृङ्खलस्य
प्रोद्गाढविस्मृतनिजाधमकर्मवृत्तेः ।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य
नीचस्य गोचरगतैः सुखमास्यते कैः ॥ नी-४८ ॥
अ: उद्भासित-अखिल-खलस्य विशृङ्खलस्य प्रोद्गाढ-विस्मृत-निज-अधम-कर्म-वृत्तेः दैवात् अवाप्त-विभवस्य अस्य गुणद्विषः नीचस्य गोचर-गतैः कैः सुखम् आस्यते?
Who can ever feel comfortable before a wicked man because of whom wicked people flourish, who is unfettered, who has totally forgotten all his wicked acts, who detests good qualities and who has attained eminence due to a quirk of fate?
--
नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर-
द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता ।
किं त्वेवं  कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ शृ-४६ ॥
अ: एषः मृगाङ्कः सत्येन नो वदनीभूतः, इन्दीवरद्वन्द्वम् लोचनताम् न गतं, अङ्ग-यष्टिः कनकैः अपि न कृता, किं तु एवं कविभिः प्रतारित-मनाः मन्दः जनः तत्त्वं विजानन् अपि मृग-दृशां त्वक्-मांस-अस्थि-मयं वपुः सेवते ।
 In truth this moon is far from being the face, a pair of lotuses does not match eyes, the lean body is not made of Gold. But fools misled by poets seek doe-eyed women’s body made of skin, flesh and bones.

लीलावतीनां सहजा विलासाः
त एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्गसिद्धः
तत्र भ्रमत्येव वृथा षडङ्घ्रिः ॥ शृ-४७ ॥
अ: लीलावतीनां ते एव सहजाः विलासाः मूढस्य हृदि स्फुरन्ति । नलिन्याः रागः निसर्ग-सिद्धः हि, षडङ्घ्रिः तत्र वृथा भ्रमति एव ।
The same old natural coquetry of playful ladies creates scintillations in fool’s mind; the redness of a  lotus is natural but bumble bee wanders around it in vain.

यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृति परं
मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधु ।
इदं तत्किंपाकद्रुमफलमिदानीमतिरसं
व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ शृ-४८ ॥
अ: तनु-अङ्ग्याः एतत् पूर्ण-इन्दु-द्युति-हरं परम् उदार-आकृति मुख-अब्जं यत्र अधर-मधु वर्तते (इति) यत् तत् इदं किंपाक-द्रुम-फलं  इदानीम् अतिरसं अस्मिन् काले व्यतीते विषम् इव अ-सुखदं भविष्यति ।
This lotus-like face with best form which steals the lustre of full moon and where the honey of lips dwells will become poisonous as time passes just as the very sweet fruit of kimpaaka tree will turn poisonous in course of time.

--
नाभ्यस्ता प्रतिवादवृन्ददमनी विद्या विनीतोचिता
खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।
कान्ताकोमलपल्लवाधररसः पीतो न  चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ वै-४६ ॥
अ: विनीत-उचिता प्रतिवाद-वृन्द-दमनी विद्या न अभ्यस्ता, करि-कुम्भ-पीठ-दलनैः खड्ग-अग्रैः यशः नाकं न नीतम्, कान्ता-कोमल-पल्लव-अधर-रसः चन्द्र-उदये न पीतः, शून्य-आलये दीपवत् तारुण्यं निष्फलं गतम् एव, अहो ।
We did not acquire the learning which is proper for a well-behaved person and which silences the arguments of opponents; we did not acquire fame which reaches the sky by the sharp edge of our sword capable of piercing the humps of elephants; we did not drink the juice of delicate sprout-like lips of the beloved; our youth went waste like a lamp in an empty house.

विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता ।
आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते ॥ वै-४७ ॥
अ: कलङ्क-रहिता विद्या न अधिगता, वित्तं न उपार्जितं च, समाहितेन मनसा पित्रोः शुश्रूषा अपि न सम्पादिता, आलोल-आयत-लोचनाः प्रियतमाः स्वप्ने अपि न आलिङ्गिताः, अयं कालः पर-पिण्ड-लोलुपतया काकैः इव प्रेर्यते ।
We did not acquire blemish-less learning; we did not acquire wealth; we did not serve our parents with composed mind; even in our dreams we did not embrace beloveds with broad rolling eyes. We spend our time like crows ardently longing for a morsel from others.  

वयं येभ्यो जाताश्चिरपरिचिता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।
इदानीमेते स्मः प्रतिदिवसमासन्नपतना
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ वै-४८ ॥
अ: येभ्यः वयं जाताः ते, यैः समं संवृद्धाः चिर-परिचिताः ते अपि स्मृति-विषयतां गमिताः, इदानीम् एते (वयं) प्रतिदिवसम्-आसन्न-पतनाः सिकतिल-नदी-तीर-तरुभिः तुल्य-अवस्थां गताः स्मः ।

Those to whom we were born and those who grew with us have just become a memory although they are all very familiar. Now we are in the same state as that of trees on sandy banks of rivers which face imminent fall every day.
----